पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i

१६८ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- कामाय वेति विशेषु धामावृत्तिश्चरोस्त्वेति द्विः सुवीर्यायेति द्विः, भूरस्माकमिति द्विः, एकविशेषु कामाय स्वेत्यस्यैव द्विरावृत्तिन भूरस्माकमित्येतस्येति ज्ञेयम् ।

अन्यत्रोत्करादाज्यानि सादयित्वाऽपोद्धृत्याऽऽज्यस्थालीं प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य ।

वेदितः सकाशादाज्यरथाली सवेदामपोवृत्यान्यत्र स्थापयित्वा प्रोक्षणीरापो देवीरि. त्यभिमन्ध्य ब्रह्मन्प्रोक्षिप्यामोति ब्रह्माणमामन्त्र्य प्रसूते सति ।

कृष्णोऽसीति निधायेध्मं त्रिः प्रोक्षति ।

अग्नये त्वा स्वाहेत्यन्तः । विमुच्येष्म मन्त्रेण प्रोक्षति ।

वेदिरसीति वेदम् ।

प्रोक्षति त्रिरिति च।

बर्हिरसीति बर्हिः ।

स्वाहेत्युपयोरन्तः पूर्ववत् ।

त्रिरेकैकम् ।

पूर्वानुवृत्तौ सत्यां त्रिरकैकमित्युत्तरत्रानुवृत्तिर्मा भूदिति पुनर्वचनम् ।

अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्राणि प्रोक्षयन्तरिक्षाय त्वेति मध्यानि पृथिव्यै त्वेति मूलानि।

पुरोभागे पूर्व दिग्ग्रन्थिर्यस्य तर्हिः सन्नद्धमेव वेद्या मध्य ऊर्धामासाद्य तस्यान मध्यमूलानि क्रमेण सकृत्सकृत्तावद्भिरेव मन्त्रैः प्रोक्षति ।

स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति ।

बर्हिष इत्यर्थात् । अग्निहोत्रहवण्या स्त्रुचि पूर्वावशिष्टोदका मग्रभागान्मूलमा- गांश्च क्रमेण तूष्णीमुप समीपं नीत्वोदकं पिबन्तीवेत्येवं संपादयति मूलामसंस्कारोऽयं द्वितीयानिर्देशात् । पाययतीति वचनात्सोदकायां, तत्तु पूर्वशेषमुदकशे मूलेधूपसिञ्चतीति कात्यायनः । तन्नाशेऽन्येनोदकेन ।

पोषाय व इति सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्क्षति ।

खुचाऽग्निहोत्रवण्या सोदकया सह वर्तत ही सहलग्यस्तस्ते हस्तेन पुरस्तात्पूर्व- भागे अन्येरेव विद्यमानेन प्रत्यगपवर्ग अन्थि इत्युक्षति समीपस्थेन हस्तेनोति प्रोक्ष- सांत्यर्थः । प्रन्थि प्रत्युपरिष्टास्त्रुच्यमावहतेन हस्तेनोदकमाल्यौः साक्यतीति फलितोऽर्थः। 7 १ न. ड, द. भिर ।