पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१० पटलः]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १६७ च । पश्चानां त्वा वातानामित्यस्मादुत्तरैः पश्चानां स्वर्तनामित्यादिमिरुपभृत्यष्टभिर्बुवायां चतुमिरधिकस्तस्यामेव सप्तदशव ज्ञेयः कामाय खेति काम्ये लिङ्गात् । आपस्त- बेनापि पशुकामस्य पश्चगृहीत धुवाषामित्युक्तम् । इवानी विशैकशियोः पक्षयोमन्त्र विभागमाह-

यद्यल्पीयाꣳसो मन्त्राः स्युस्तेषामर्धैरुपभृति गृह्णीयादर्धैरितरयोर्यदि भूयाꣳसोऽवशिष्टा विकल्पार्थाः ।

विशेषु तथैवैवविशेषु वाऽल्पायांसो मन्त्रास्तेषां चतुधी विभक्तानां मध्यमभागद्वय - मर्धास्तैरुपभृति ग्रहणमाद्यन्तमागद्वयमस्तैिः प्रथमभागस्थैर्नुहां चतुर्थभागस्थैर्बुवायां प्रथमप्रथमावृत्त्या संख्यापूरणम् । तथा च षोडशान्यपक्षे यस्यां ये विनियुक्तास्ते तथैव ग्राह्या इत्योः । वक्ष्यमाणमन्त्रनिमिः संख्यापूरणमिति पदिष्यति । तथा च शतिर्मन्त्राः । गेडशाज्यपक्षे कथं विनियोग इत्यत आह-अवशिष्टाश्चत्तारो रिकल्पेन पूर्वैः सा ग्राह्या इति भावः ।

शुक्रमसि ज्योतिरसि धामासि प्रियं देवानामनाधृष्टं देवयजनं देववीतये त्वा गृह्णामीति वा संख्याः पूरयति धामासीति वा सर्वासु ।

शुक्रमसीत्यादत्रयो मन्त्राः । प्रियं देवानामित्यायनुषङ्गः । प्रयाणां गृह्णामीत्यन्तः । षोडशपक्षे विकर्णा अपरत्र संख्यापूरणाय । धामासीत्यादिगृह्णामीत्यन्तो वैक एवं संख्यापूरणार्थः । यमर्थः-शुक्र वेति त्रिः पञ्चानामित्यकेन च जुह्वां चतुर्ग्रहीते शुक्र. मसि प्रियं गृह्णीति पञ्चानां स्वप्नां० पञ्चानां त्वा विश पञ्चानां स्वा पञ्चनना- नां• चरोस्त्वति चहीते ज्योतिरसि प्रियं गृहामीति पञ्चमम् । ब्रह्मणस्त्या तेजसे. ० क्षत्रस्वाशे त्या मुवीर्याय स्वा गृहामीति पुनरुपमृत्येव चतुर्गृहीत धामा- सि. प्रियं० मीति बमम् । उपभृति द्वे चतुर्गृहीते गृह्यते इति न्यायविसिद्धान्तस्त. दर्थ चतुगृहीतस्य प्रगृहीते क्रियमाणे संख्यापूरणं नत्वष्टगृहीतस्य । यत्त्वष्टौ दश वेति वचनं तत्फलतो प्रहमात्राझं न तु होमाङ्ग, चतुरवत्तं जुहातीति प्रधानसंख्या नुरोधा- येति साधितं तैरेष न विधिविधागतः । तथा धुवायां सुप्रनास्त्वायसरायस्योपा. ब्राह्म० भूर० गृह्णामति चतुर्ग्रहीते रित्येषु विशेषु धामासीत्यनेनैव पञ्चमं काम्पैकविशेषु कामाय स्वेति पञ्चमं मासीत्यादिना पम् । धामासीति वेतिपक्षे पूर्वयोर्विकल्पार्थस्य धामासीति गृह्णामीत्यनेन चतुर्गा चतुर्गुहेत्वना पञ्चमै पञ्चममनेश्व गृह्णाति । एकविशेष विशं कामाय स्वेत्यादेना धामासीत्येकशमिति सर्वव्यवस्था तेया । इयं च व्यव. स्थाऽधैरुपभृतीतिसूत्रनुरोधात्सर्वास्वित्येत्सूत्रपदाच सर्वासु खुक्षु संख्यापूरणमन्यथा कथं स्यात् । याजमानं तु पश्चानां त्व वातानामिति चनुरावर्तनीयः सप्तमशेषु(शसु) o o . O