पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १६५ लोकानामाप्य मेध्यत्वायेति द्वाभ्यां प्रयोजनस्य दर्शितवाददृष्टसंस्कारताऽनुवाद- प्रयोजनमिति सर्वमवदातं, भाष्यमप्येवं योज्यम् । एतैः समुदितर्मन्त्रैः प्रतिमन्त्रं त्रयात्मकमिति पुनराहृत्याऽऽहत्योत्पुनाति । एवमत्र क्रमा-आन्यस्थाल्यां पवित्रे पश्चाद्भागमारभ्य प्राग्भाग: नीत्वा पुनः पश्चाद्भागमानीय ततो मन्त्र गोत्पुनाति । पुनाई- रेवमेव । न च प्रत्यगपवर्गत्वमन्याव्यमिति वाच्यम् । श्रुत्यैव प्रत्यगपवर्गता विहितोत्स- र्गस्य बाधिका भवेत् । ब्राह्मणे 'पुनराहारम् । एवमिव हि प्राणापानौ संचरतः' इति पवित्रयोः प्राणापानरूपयोः संचार उक्तः । प्राणो हि प्रागपवर्ग संचरति तस्य मुखनासिकनिरोधेन निरोधो यतोऽपानः प्रत्यंगपवर्ग तस्य निरोधोऽपानद्वारलिङ्ग- निरोधो यतो दृश्यते तस्मात्प्राणापानगतिभ्यां क्रमिकाभ्यां पुनराहारे प्रत्यगपवर्गता न निवार्येति । पुनराहारमिति णमुल्प्रत्ययान्तम् । पुनराहारोऽङ्गमुत्पवनस्य मन्त्रोऽपि तेन न पुनराहारे मन्त्रसंबन्धः । तूष्णीमेव कृत्वा मन्त्रणोत्पवनम् । उभयोत्पवन: संबन्धि याजमानमद्भिराज्यमित्यादि ।

देवो व इति त्रिः प्रोक्षणीः ।। २४ ।।

उत्पुनातीति संबध्यते । पच्छो गायत्रियेति ब्राह्मणे स्पष्टमुक्त ज्ञेयम् । पुनराहार- मिति नानुवर्तते त्रिरित्यनुवर्तयितुं शक्ये पुनस्त्रिरित्यभिधानात्रिरेव न पुनराहार- मित्यर्थः ।

आपो रेफतपिप्रीतमध्वासमङ्क्तानिष दस्थायामन्नहृणीयमाना इति वा ।

प्रोक्षण्युत्पवने वैकल्पिकः ।।

अन्तर्वेद्याज्यानि गृह्णाति ।

सुचं वेदिमध्ये धारयिस्वा गृह्णातीत्यर्थः । धर्मान्वक्तुं प्रतिज्ञामात्रम् ।

स्रुवेणानिष्कासिना ।

गृह्णातीत्यनुवृत्तिः । निष्कासः शेषोऽस्तीति निष्कासी तथा न भवति तेन पूनि- कासरहितनेत्यर्थः।

वेदेनोपयम्य ।

स्रुचमिति शेषः । वामेन सवेदां मुचं धारयन्दक्षिणेन खुवमित्यर्थप्राप्तम् । बौघाय- नेन तथोक्तं : वेदे प्रतिष्ठाप्य गृह्णीते ' इति ।

चतुः पञ्च वा जुह्वां गृह्णात्यष्टौ दश वोपभृति यथा जुह्वामेवं ध्रुवायाम् ।

व्यवस्थया पक्षद्वयमेव सर्वाणि चतुगृहीतान्येव पञ्चगृहीतान्येव वा । षोडशान्या- --