पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ७सपटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १६३ यानिर्दिष्टमाज्यं संस्कार्य परार्थान्येकेनैव क्रियेरनिति कथमन्याऽप्यवेक्षत इति चेत् । उच्यते-द्वितीयेप्सितानीप्सितयोः समाना न निर्णयहेतुः । भूतभाव्युपयोगस्तु यथाऽऽज्य एवं पन्यामपि । तस्मादन लिङ्गः पत्न्या एवावेक्षणलक्षणः संस्कार इति । तथा हि मन्त्रे तावत्सुप्रनास्त्वायेति फलस्तुतेः पत्नीसंस्कारस्तथा मिथुनत्वा. येति च वाक्यशेषात् । अमेध्यं वा एतत्करोति यत्पत्न्यवेक्षते गार्हपत्येऽधिश्रयति मेध्यत्वायेति वाक्यशेषे कथं निन्दा स्याद्यद्याज्यावेक्षणमाज्यसंस्कारस्तस्मात्पत्नी- पंस्कारत्वात्सर्वाभिरवेक्षणम् । बौधायनेनाप्युक्तमर्थता आज्यमवेक्षयतीति । चक्षुषी निमीत्येति पत्नीसंस्कार एव निमीत्य पुनरुन्मील्यावेक्षतेऽन्यथा विरोधः स्यात् । वैखा- नसेन स्पष्टमुक्तं निमीत्य वीक्ष्यानुच्छसन्त्यवेक्षते । वीक्ष्येति चक्षुरुन्मीलनमविवक्षितम् । पत्नीसंस्कारत्वेन प्रतिपत्न्यावर्तते । अयं संस्कारः कर्तुर्नापि तु भोक्तुरतेनैतादृशाः संस्कारा अपि प्रधानस्याऽऽरादुपकारका एव पर्यवस्यन्ति दीक्षणीयावत् । अत एवं महापितृयज्ञेऽपि पत्नी गृहेष्वासीनैवाऽऽज्यमवेक्षत इत्येवं वदिष्यति । नान्वास्ते न संयाजयन्तीति कर्तृत्वप्रतिषेधात् । आरादुमकारकत्वाच्च वरुणप्रघासेषु कृत्स्नं तन्त्रमु. मयत्र विहारद्वयेऽप्याज्यमवेक्षते ।

तेजोऽसीति गार्हपत्येऽधिश्रयति ।

अत्र केचिदाहुः-यदाऽनालम्भुकत्वादिना पत्नी नावेक्षते तदा न गार्हपत्येऽधिश्रयणं, यतः पल्याडवेक्षितममेध्यं भवतीति मेध्यत्वाय गाई पत्येऽधिश्रयणमुक्तमिति ।

तेजसे त्वेत्युपादाय तेजोऽनु प्रेहीति हरति ।

आहवनीयेऽधिश्श्रयणार्थ हरति । उपादाय गार्हपत्यात् । अत्र माष्यकारेणोक्तं दक्षिणेनं ब्रह्मयजमानौ नीत्वा हरतीति । तत्रायमभिप्रायः-आज्येनोंदेहीति प्रैपदर्श नादाज्यनिर्वपणान्तं कर्मक सपिनिषेचनादि । तत्रोत्तरतउपचारो विहार इति चेदुत्त- रतो हरेत्तदाऽऽहवनीयादानीयाऽऽसादने प्रत्यगपवर्गता स्यात्सा मा भूदिति तयोकं तथा प्रादक्षिण्यं प्रागपवर्गता च परिभाषासिद्धे अबाधित स्याताम् ।

अग्निस्ते तेजो मा विनैदित्याहवनीयेऽधिश्रयत्यग्निस्ते तेजो मा विनैद्यज्ञे यज्ञꣳ सꣳसादयामि यज्ञे यज्ञः प्रतिष्ठित इति वा ।

स्पष्टार्थम् ।

अग्नेर्जिह्वाऽसीत्युत्तरेण प्रोक्षणीः स्फ्यस्य वर्त्मन्सादयति ।

मवेति मन्त्रान्तः । आहवनीयाद्ययेतं प्रत्येत्य सादयति, वर्मन्निति वर्मनीत्यर्थे सुपा सुलुगिति लुक्, प्रोक्षणीपात्रस्योत्तरतः। १५.ब.स. खेलपा । ३. ति। अपा'।