पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- निर्वापे वक्ष्यमाणत्वात् । आज्यस्थास्यां यागाय पर्याप्त प्रमूतं निर्वीपेण ग्रहीष्यन्भवति तावदादावेव पात्रे तूष्णीं गृह्णातीत्यर्थः ।

इदं विष्णुर्विचक्रम इति दक्षिणाग्नावधिश्रित्य ।

स्पष्टम् ।

अदितिरस्यनाच्छिन्नपवित्रेत्याज्यस्थालीमादाय महीनां पयोऽसीति तस्यां पवित्रान्तर्हितायां प्रभूतमाज्यं निर्वपति ।

आप्तादनस्थानादादाय स्वीकृत्य तस्यां गृहीतायां पवित्रं तूष्णीमन्तर्धायानन्तरं तस्यामाज्यं प्रभूतं निर्वपति निर्वाण कर्मणा यागार्थ स्थी करोति । पूर्व सपिःशब्दन प्रस्तुतेष्वाज्यशब्दप्रयोगो जातिशब्दत्वल्यापनार्थः । तेन यदप्तर्पत्तत्सपिरभवदित्यादि. शब्दनिर्वचनं न यौगिकत्वख्यापनार्थमपि तु स्तुतिरित्युक्तं भवति । प्रभूतमधिकम् । महीनामित्यस्यान्तः संहितायां निपामोति । ब्राह्मणे देवयज्याया इत्यधिक पठितमतो मन्त्रद्वयं विकल्पेन ज्ञेयम् । पाठद्वयबलात्प्रत्यभिज्ञाविच्छेदः । समानार्थत्वात्प्रकरण.. स्थानसंज्ञाभिर्विना ब्राह्मणं संहितामन्त्रस्य विनियोगः । न च समानबलत्वाभावादति. कल्पः । आनर्थक्येन समानचलता 'ज्ञेया । अथवा ब्राह्मणान्तरे तावत एव विनियो. गात्समानवलता । महीनां पयोऽसीति संबुध्यमानमाज्यं गव्यमेवेति गम्यते । महीति- शब्दो गवीरितः । यथा गोः कणे नपे महि विश्रुत्येतानि ते अग्निये नामानीति मन्त्रे । तत्प्रतिनिधित्वेन माहिषमाजमन्यद्वा गृह्यते तदा नोह इति वक्ष्यते ।

इषे त्वेति दक्षिणार्धे गार्हपत्यस्याङ्गारेष्वधिश्रयति ।

आज्यामित्यनुवृत्तिः । तस्य दक्षिणेऽर्थेऽङ्गारेपु न भस्मनि न ज्वालासु । अधि उपरि स्थापनं विलापनार्थम् ।

ऊर्जे त्वेत्युपादाय वेदेनोपयम्य पत्न्या उपहरति ।

वेदेनाऽऽज्यस्थालोमुपयम्य वेदसहकृतेन हस्तेन धृत्वा तेन सहैवाऽऽज्यस्थाली पत्न्या हस्तयोनिदधाति । मन्त्रेणोपादानं त्वेति द्वितीयान्तेन कर्मपात्रप्रकाशनाद्वेदप- स्न्योरप्रकाशकत्वादङ्गमतेनोपादानकर्मणा संबध्यते मन्त्रो न प्रधानकर्मणोपहरणेना. योग्यत्वात् । वेदेनोपयमनमुपहरणाझं पत्न्यामनधिकारिण्यामुपहरणाभावान्नोपयमनम् ।

महीनां पयोऽसीति तत्सा निमील्यानुच्छ्वसन्त्यवेक्षते ।

सुप्रनास्त्वायेति मन्त्रान्तः । मन्त्रेणावेक्षणं तल्लिङ्गत्वादन्यतूष्णीं तदुपट्टतमेव मा यस्या उपहृतं सैव तथा चान्यस्यै पुनरुपहरति साऽपि तथैव । नन तदिति द्विती- १७. ज. स. अ. द. "विश्रयति । २ क. ग. च. म्। निवपामीति मश्रान्तः। ३८. इ. मितिमश्रान्तः। क. ग. च..छ. ज. प. अ. ट. उ. ४. द. "स्वाधि। ५ ख, आयतनस्य । (प., ज. स. न. इ. खेसपा । 3. भगात्र । घ. ङ, झ. . माल्यवानु । ७