पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ७१० पटलः]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । द्वितीयामात्रेण न संस्कारकर्मत्वावगतिः । देशप्रेक्षणेनाऽऽत्मनेऽनिष्ट परिहारमर्थयतेऽतः प्रतिपत्नि।

इन्द्राणीवाविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति दक्षिणतःपश्चाद्गार्हपत्यस्योदीच्युपविशति ।

गार्हपत्यस्य दक्षिणपश्चाद्भागयोरन्तराले नै त्यां दिशि उदमख्युपविशति । यथाप्रदेश मुख्यपत्ल्यूपवेशनम् । समीप इतरासां सामेव दिशमवलम्ब्य व्यवधानेनाऽऽ. त्यसंस्कारोऽयमाशीमन्नत्वात् ।

एवꣳ संनद्धाऽऽविमोक्षादन्वास्ते ।

एवंप्रकारेण संनद्भवाऽऽस्ते सनहनविमोक्षपर्यन्तं विमोक्षमभिध्यायेत्यर्थः ।

सुप्रजसस्त्वा वयमित्यासीना जपति ।

अदाम्पमिति मन्त्रान्तः ।

मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् । उताहमस्मि संजया पत्युर्मे श्लोक उत्तम इति च ।

अपतौति संबध्यते । चकारः समुच्चयार्थः । आस्त इत्यनेनैवोपविष्टा अपनीति सिद्धेऽपि पदासीनेत्याह तज्ज्ञायते मन्में गोपविश्यानुवना मूत्वाऽऽस्त इति नोपवेशननियमोऽर्य किं स्वनुवतभवननियमेन संततवृत्तिमात्रमात इत्यस्यार्थ इति सेन निरुद्धोत्थायापि विहारे यथासुखं तिष्ठतीत्याप लभ्यते । उपवेशनं जराङ्गमवश्यं कार्य जपारपूर्वमामा संस्कारो नपस्त्वाशीमन्त्रोच्चारणं जप आरादुपकारक इत्यावर्तन्ते त्रयोऽपि प्रतिषस्ति । एते मन्त्रा आधानात्पूर्व पितुः पत्युर्या सकाशारधीय प्रयोज्याः ।

पूषा ते बिलं विष्यत्विति सर्पिर्धानस्य गर्गरस्य बिलं विष्यति पूषाऽसीति वा ।

पत्न्यधिकारी निवृत्तः । स्त्रीलिङ्गपरसममिव्याहारेण निर्देशादन्य इति व्यायेन बाधितोऽध्वर्युकर्तृत्वोत्सर्गस्ताहपदाभावादनबनते पुनः । सपियोऽवस्थाप्यते यस्मिन्स सपिनिस्तत्पात्र गर्गरशब्दवाच्यं विशिष्यते तस्य मुखं पूर्वमेव वनादिना पिधाय विहारं प्रयानीय स्थापयति । तदैत्र वा पिधानेन संस्कारः सपियः कार्योऽन्यथोद्ध द. मलक्षणसंस्कारासंभवप्रसङ्गात् । रिलं पात्रमुखं विष्यत्युद्धाटयतीति यावत् ।

अन्यस्मिन्पात्रे निषिच्य यावनिर्वप्स्यन्भवति ।

अत्र समासान्तर्गतोऽपि सर्पिःशब्द उत्कृप्यानुवर्तनीयोऽध्याहारस्य लाक्षणिकस्वेन मधन्यत्वात् । गारन्यत्र पात्रे मानिक्षिप्य यागपर्याप्ताकिंचितविक प्रभूनमिति के.ग.प. छ.ट.६.इ. म विरु। ११