पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. प्र०पटलः] महादेवकूतवैजयन्तीव्याख्यासमेतम् । ११ विशेषे कर्ता यजमानो भवति । ऋग्वेदं प्रकृत्य प्रवृत्ते होतृसूत्रे तदेव मनप्ति निधा- याहाऽऽश्वलायनः प्रतीयादित्यनुवृत्तौ — यजतीति कर्मचोदनायां होतारं, पदातीति यजमानं, जुहोति जपतीति प्रायश्चित्ते ब्रह्माणम् ' इति । ऋग्वेदेन होता करोतीति संज्ञया विनियोगादित्यर्थः । ततस्तु यजतिचोदनात्वन्यास्वपि चोदनास्वनादिष्टकर्तृ- कामु होतव की योग्यत्वाच्च । कुतः, यतोऽध्वर्युस्तं प्रत्येवाऽऽह यजेति । तथा मैत्रावरुणोऽपि । ये यजामह इत्यपि स एव पठति । ततो याम्यया वषट्कारान्तया स 1 एव यनति हयति वा अनुवाक्यया प्रयच्छति याज्ययेति श्रुतेः । प्रधानं च वषट्- कारान्तया ' वषट्कारेण स्वाहाकारेण वा देवेभ्यो दीयते' इति श्रुतेः । तथा वा- तीति चोदित यनमान कतीरं प्रतीयात् । तत्रायमभिप्रायः-दानं नाम ब्राह्मणाद्युहे. शेन दत्तस्य दव्यस्य पात्रस्वत्वापादनं, तच स्वत्वत्यागान्तमेव वदात्यर्थस्तत्रैव रूढः । स्वत्वत्यागो यस्य स्वं तेनैव कार्यों नान्येन । स्वं च यजमानस्येति सर्वतत्रांसद्धमतो यजमानो दान एव कर्ता तुभ्यमहं संप्रदद इत्याचारात् । श्रोत तु ददामोत्यादिप्रयो. गवन्तो मन्त्रा एवाध्वर्युसूत्रे याजमाने पठ्यन्ते नैवं यागार्थ मन्त्राम्नानं क्वचिदस्ति । हविरनुमन्त्रणं तु कर्मान्तरं प्रतिपत्तिरूपः संस्कारोऽप्यदृष्टार्थः । याजुषे हौत्रेऽपि हृदयदेशेऽझालं कृत्वाऽनुबयाद्यजेश्चेति होतुरेव कर्तृत्वं, तथा समिधो अग्न आज्यस्य व्यन्विति यनतीति, न कुत्रापि यनत्यर्थे यजमानकर्तृत्ववार्ताऽपि। तथाऽध्वर्युसूत्रेऽपि वषट्कारे वषट्कृते वा जुहोति याज्यापुरोनुवाक्यावतीषु चतुरवत्तमिति जुहोतीति- पोद्यमान इत्युपक्रम्याध्वर्युः स्वाहाकारेण जुहोतीति दविहोमवध्वर्योरेव कर्तृत्वनियमात्स- मस्तयाजुर्वेदिकक्रियास्वनादेशे च । तथा याजमानं व्याख्यास्याम इत्युपक्रम्य यान्य. नुशिष्टानि कर्माणि यजमानकर्तृकाणि न तेषु यजतिजुहोत्योर्यजमानकर्तृकत्वमुपदि- ष्टमतो दक्षिणादानमेकमेव यजमानकर्तृकम् । यागहोमावृत्विकृतावेवेति यागहोमयोरिद न ममेति यजमानेन यागहोमांशौ क्रियते इति यजमानकर्तृक त्वमिति न्यायम- तस्य न किंचिन्मूलं पश्यामोऽनुष्ठानविरोधश्च नापि प्रायश्चित्तविधिरिदं न ममेति लोपेऽस्य च प्राधान्ये पुनर्वा करणम् । किंच, उत्सर्ममात्र त्यागापरपर्याय सत्प्रधान तदा यागहोमयोरभेदे शब्दान्तराधिकरणविरोधः । अथास्ति विशेष इति चेत् । न, इदं न ममेत्येवोभयत्र संकल्पदर्शनाद्वाह्यानुष्ठानविशेषस्याभावाचात्र यजमानस्य । अथ होत्रध्वर्युम्यां विशेषसिद्धिर्वषट्कारस्वाहाकाराभ्यामिति चेत् । न, वषट्कारस्वाहा- कारकृतयोः किं प्रधानांशत्वमङ्गत्वं या । नाऽऽद्यः । प्रधानकर्मोऽशानुष्ठानमृत्विना परांशानुष्ठानं यजमानेनेति न प्रधानं यजमानकृतं स्यात् । क्रियासमुदायवाचिनौ यजतिजुहोती । समुदायावेव प्रधाने तयोरंशानामप्राधान्यादनमत्वाचविग्यजमा- १ छ. ति भाग।