पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०पटलः ] : महादेवकृतवैजयन्तीव्याख्यासमेतम् । १५३ इति विपरीतम् । यद्यप्युभये मन्त्रास्तथाऽपि पनुःशम्नोत्तरेषां व्यवहारो ब्राह्मणेऽस्ति यथायजुरिति, तेनैव शब्देनोक्तेषु यजषु कृतो मन्त्रशब्दः सामान्य वाच्यपि द्विपादबद्धत्वेन त्वृत्परतया वसवस्त्वेत्यारिषु प्रयुक्तो विशेष परः । अत्राऽऽरने विकृ. तिषु यत्राननावेव पूर्वपरिग्राहो गृह्यते तत्र तम्छारवयैव क्रमो माल इति । अन्यथा वसवस्त्वेत्यादिमन्त्रविनियोजकबाम गवाक्यशेषो विरुध्येत । तथाहि-तेऽग्नेना प्रायोऽनयन्वसुभिर्दक्षिणा रुदैः प्रत्यञ्च आदित्यैरुदश्च इति दिक्कमे मन्नसंबन्धार्थमयम- र्थवादः, पुरस्तादग्निनैव जय इत्युक्तं तदनियति विहारे पशुवरुणप्रासादौ विरुध्येतात उक्तं विपरीतमिति, यजुषां ब्राह्मणलिङ्गयोः पूर्वपरिमाहे विरोधेन शाखान्तरीयक्रमो ग्राह्य इत्यर्थः । अनेन मननत्राणधर्मत्वेन मन्त्रशन्दप्रयोजनमप्युक्तं ते वसवस्त्वेति दक्षिणतः पर्यगृह्णन्निति मन्त्ररेव भ्रातृव्यम्यस्त्राणस्य ब्राह्मणेऽभिधानाने यात्रा उत्तरपरिग्रहार्था अन्यशाखिनामिति । तदिदमसमञ्ज पम् । पूर्वपरिग्राहो हि पृथिव्या भ्रातृव्येभ्यः प्राप्तये जातो मत्रैस्तस्या अप्राप्तौ यजभिः परिच्छेदनमात्रामन्त्र कार्य कर्तुमशक्यमेवेति पुनर्विरोधस्तदनस्य इति नार्थवादेन विरोधः संपारनीयः । तस्मात्प्रकृतिषु समविकता एरोति युक्तं तथा विकृतिप्वपि ।

ऋतमसीति दक्षिणत ऋतसदनमसीति पश्चादृतश्रीरसीत्युत्तरतः ।

परिगृह्णातीत्या (त्यनु ) वर्तते । अयं स्वशाखाक्रमः । परिग्राहशब्दो यौगिक्यो सझे।

धा असि स्वधा असीति स्फ्येन प्रतीचीँ संमार्ष्टि ।

घासीत्यन्तः । दिमिति शेषः । प्रत्यगपत्रमा समी करोति । अत्र भूमि भूतेति घाममानम्।

पुरा क्रूरस्येत्यभिमन्त्र्य ।

बैलिमिति शेषः । यजन्त इति मन्मान्तः ।

पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यञ्चꣳ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ड्ढि पत्नीꣳ संनह्याऽऽज्येनोदेहीति संप्रेष्यति ।

पश्चाध पूर्वार्धन व्याख्यातम् । वितृनीयभागोऽपि न्यूनः पाश्चात्य एवं पश्चाधरंग कार्यः पश्चार्धशब्दसामर्थ्यात् । प्रथमे तृतीयभागानन्तरमेव स्यं मध्यमे भागे वा. स्थितमुदगग्रं हस्तेन स्थले स्थिर धुवा संप्रेष्यति । यजुर्वेदेनाध्वर्युरिति परिभाषितस्ती- सासारनादिकं सर्वध्वयगत कार्यम् । सपोऽति, न चान7 प्रेयस्य वचनमस्तिं