पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- । सत्यापादविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- येन वचनलक्षणा इतर इति प्राशुयात् । न हि निर्देशोऽस्ति लिङ्गेन ब्राह्मणेन वा यथाऽसीदग्नीन्विहरेति यथा- वाऽऽग्नीनं संप्रेष्यतीति । नापि संभवः प्राप्तकाल तयाऽऽत्मानं प्रत्येष औषण संस्कारजनकत्वसंभवात् । आत्मानं प्रत्येव प्रैपदर्शनं लिङ्गानि चोपपादितानि न विस्मर्तव्यानि । नाऽऽचार्यस्येष्टमन्येन. कार्यमित्यन्यसूत्रतः ।, दृष्ट्वा प्रायोगिका आहुरग्नोत्कर्मेति कौशलात् ॥ उपेक्ष्यमेतत्पूर्वोतन्यायैः सूत्रान्तरेस्तथा । विरोधादेवमन्यत्र ज्ञेयः प्रैषस्य निर्णयः ॥ इध्मावर्हिरितीक्ष्मस्य प्रथमनिर्देशोऽजाद्यदन्तरवेन क्रमनियमार्थो दक्षिणमिध्ममुत्तरं बहिरिति क्रमविधानात् । अनेकपत्निकस्यापि पत्नी संनो त्यविकृतम् । न हि प्रकृतावूहोऽस्तीति वक्ष्यत्याचार्यः । मन्त्रस्य सर्वप्रकृत्यर्थत्वेनाविशेषेण प्राप्तस्य 'पत्नीपदेन जात्याऽपि नानापत्नीप्रत्यायनसंभवान्न बाधोऽपि प्रातिपदिकमविरुद्ध सेक वचनमुद्देश्यगतमविवक्षितं च । तत्र प्रोक्षण्यासादनप्रकारमाह-

अग्निहोत्रहवण्यां पवित्रान्तर्हितायामप आनीयोदञ्चꣳ स्फ्यमपकृष्यान्तर्वेदि धारयन्स्फ्यस्य वर्त्मन्नुपनिनीयर्तसधः स्थेति स्फ्यपदे सादयति ।

यत्राशिहोत्रहह्वणी तिष्ठत्यत्रैव तस्यां पतित्रे अन्तीयाप आनीय तत्र गमनाय स्फ्यं स्तव्धस्थाने विहायाप आनायोदगपवर्ग तिर्यश्चमेव स्फ्यमपकृष्य वर्त्म कुर्वन्निवो- तरतः किंचिदपनीय तं वामहस्तेन धारयन्नन्तवेद्यां दक्षिणेनाग्निहोत्रहवीमादाय तद्भता अपः किंचित्पूर्वकृते स्फ्यवमनि निनीय नावयित्वाऽस्पृष्टा उपनिनीयेत्या. पस्तम्बोक्तेः स्फ्येनासंस्पृष्टा निनीय प्रैषावसरे तिर्यक्स्फ्यस्तम्भनस्थानं स्फ्यस्य पदं तत्राऽऽसादयति मन्त्रण।

यं द्विष्यात्तं ध्यायेत् ।

यं यजमानो द्वेष्टि तमध्वयुायेत्तस्य स्वरूपेण तच्छब्देन वा मनप्ता ध्यान कुर्यादारादुपकारकमिदम् । यद्यपि यं द्विव्यात्तं ध्यायेदिति ब्राह्मणे शुचैवैनमर्पयतीति वाक्यशेषस्तथाऽपि सा (सोऽर्थवाद एवं नत्वाभिचारिकत्वमाहेत्येवं तस्यार्थ- वादस्यापाठेन दर्शितम् । यथा कामपदाभावे फलपरामर्थवाद एवमभिचरन्निति- पदाभावेऽपि चैरिप्रतिकूलार्थप्रत्यागकपदमप्यर्थवाद एवं न तु वैर्यनिष्टप्रयो नन- १ क. ट. "संसृष्टा । २ क. संसृश्ना ।