पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० पटलः] 'महादेवकृतवैजयन्तीब्याख्यासमेतम् ।

देवस्य सवितुः सव इति खनति देवस्य सवितुः सघे कर्म कृण्वन्तो मानुषा मा वः शिवा ओषधयो मूलꣳ हिꣳसिषमिति वा ।

वेधस इति पूर्वस्यान्तः । प्रागपवर्गः स्स्येनैव ।

द्व्यङ्गुलां त्र्यङ्गुलां चतुरङ्गुलाꣳ सीतामात्रीꣳरप वर्त्ममात्रीं यावत्पार्ष्णियै श्वेतं तावतीं वा ।

खननपरिमाणं निम्नताया बङ्गुलादि । सीता सोरस्य खनिः, स्थस्य पक्रखनिवर्म । थावत्पाष्णिय षष्ठवर्षे चतुर्थी । पादस्य पश्चाद्भागः पाणिस्तस्या यावामागः, श्वेतस्त- लप्तमीपे श्वेतं गुणवचनत्वान्नपुंसकतथा(ता)तावर्ती वा । खनेदिति सर्वत्र संबध्यते ।

नैता मात्रा अतिखनति ।

ध्यालादिपरिमाणं मात्रा मानानि एता मात्रा अतिक्रम्य न खनेत्, अधिकं न खनेदित्यर्थः । ननु कुतोऽधिकताप्राप्तिः सत्सु विधिष्विति चेत् । सत्यं, न्यूनताया भप्यनुज्ञानार्थमिदमुच्यतेऽत एव ज्ञापकात्, एताभ्यो मात्राभ्यो न्यूनता वरं भवतु समता वा परं त्वधिकता मा भूदित्यर्थः ।

दक्षिणतो वर्षीयसीं पुरीषवतीं प्राचीमुदीचीं प्रवणां करोति ।

ब्राह्मणानुकरणमेतदर्थवादस्मरणाय । तत्र प्रतीचीनं दक्षिणामध्यमिति दिग्द्वयप्रव- णतानिन्दाप्रदर्शनार्थ तेन प्रयोजन वक्ष्यते । दक्षिणभागे किंचिदुन्नता, वृद्धस्य वर्षात्या- देशः, पुरीषवतीमुत्कीर्णा मृत्पुरीष तद्वती, खननेन मृयथोपर्यागच्छेत्तया खनेन्नतु स्थलस्य वेधमात्रेण खनेत् । प्राचीमुदीचीमीशानमागस्तेन प्रवणां निम्नां, प्रागुदक्प्रवणा- मिति वक्तव्ये गुरुनिर्देशेन प्रत्येकमप्यन्वयो यथा स्यात्तेन प्राची प्रवणामुदीची प्रवणां प्राचीमुदीची प्रवणामिति विकल्पत्रयं, तृवीयस्य संमवार्य वाशब्दो नोक्तो विरोधा- द्विकल्पः स्वयमेव भविष्यतीति दर्शयितुम् । अत एवाऽऽपस्तम्बः-'प्राक्प्रवणां प्रागु- दप्रवणां वा ' इति ।

यन्मूलमतिशेते स्फ्येन तच्छिनत्ति ।

मूलमोषधीनामतिरिच्यते तत्स्फ्येन च्छिन्नत्ति ।

यत्पुरीषमतिरिच्यत उत्करं तद्गमयति ।

प्रवणताकरणे समीकरणे च यत्पुरीषमतिरिक्त तन्न प्रदेशान्तरं नयेदपि तु तह. हिरुकर एव त्याज्यमित्यर्थः ।

आहार्यपुरीषां पशुकामस्य ।

पशून्कामयते यो यजमानस्तस्य दर्शपूर्णमासयोः सकृदाहायपुरोषां वेदिमध्वर्युः कुर्यात् । अन्यत्तो मृदमानीय वेदिमध्ये निनयेत्याऽऽहार्यपुरोपा । -