पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- १५० सत्याषाढविरचितं श्रौतसूत्र-. [प्रथमप्रश्ने- रम्य दक्षिणांसपर्यन्तं प्राक्समाप्ति रेखां करोति । प्राचीमित्यर्थसिद्धेऽपि वचनं पूर्व परिगृह्णातीत्युक्तं ततः सामन्तप्रतीत्या प्रदक्षिणमित्यापतति पारिमाषिकं तन्निवृत्त्यर्थम् । गायत्रेण छन्दसेति मन्त्रान्तः ।

रुद्रास्त्वेति पश्चादुदीचीम् ।

लेखा लिखतीति पूर्ववत् । त्रैष्टुमेन छन्दसेत्यन्तः । सर्वत्र मन्त्रानुसारेणोदीचीमिति स्पष्टार्थकथनं संधानकरणे दक्षिणापवर्गशतानिरासार्थम् ।

आदित्यास्त्वेत्युत्तरतः प्राचीम् ।

पूर्ववज्ञेयम् । रुद्रास्त्वेति क्रियमाणे याजमानं बृहस्पते परिगृहाणेति ।

प्राञ्चौ वेद्यꣳ सावुन्नयत्यभित आहवनीयं प्रतीची श्रोणी अभिगार्हपत्यं मध्ये संनता भवति ।।२ १।।

एतत्सर्व शुल्वे द्रष्टव्यं व्याख्यानम् । वेदि परिगृह्णातीति प्राप्त सामन्तेऽपि प्राञ्चौ पेसावुन्नयत्यभित आहवनीयमिति वाक्येऽतिस्पष्टा प्रागपवर्गाऽसयोरुका, तदर्थ मार्ची लेखां लिखति तया प्राची वेद्यसौ भवत इत्यर्थः । तथैव प्रतीची गाणी इत्य- स्यापि संपादनाय पश्चादुदीचीमित्युक्तमिति भावः । अत्रासयोरुनयनदर्शनान्मध्यादे- योन्नयनं कार्यमिति दक्षिणोत्तरपरिग्रहयोर्मध्यादारम्भ इति माष्यकृन्मतम् । तत्परितो. प्रहणविरोधि कथं युक्तम् । मध्ये संनता संकीर्णाम् ।

इमां नराः कुणुत वेदिमेत्य वसुमतीꣳ रुद्रवतीमादित्यवतीं वर्ष्मन्दिवो नाभा पृथिव्या यथाऽयं यजमानो न रिष्यादेत देवेभ्यो जुष्टामदित्या उपस्थ इमां देवा अजुषन्त सर्वे- रायस्पोषा यजमान विशन्त्विति संप्रेष्यति ।

अत्र प्रेष्यतीति बदति न च प्रेष्यं निर्दिशति तथाऽप्युक्तप्रकारेण कात्यायनमार- दामोक्तिभ्यामाननिषो वाऽऽत्मप्रेषो वेति वक्तुं शक्यं तथाऽपि किमत्र प्रेषितेन कार्यम् । इमां नराः कृणुत वेदिमेत्येत्येतावदेव शक्यार्थे प्रतीयतेऽन्यत्सर्वं स्तुति- मात्रं न नरैः कर्तुं शक्यमिति श्रेषकार्यानुपपत्तिरित्यदृष्टार्थे प्रैषधर्मेण मन्त्रजपमात्र कर्तव्यमित्येव युक्तम् । गां दोहपवित्रे इतिवत् । तथैवाऽऽहबौधायन:- अपतीमा नराः ' इत्यादि।

अपहतोऽररुः पृथिव्या आ देवयजं वहेति स्फ्येनोत्तमां त्वचमुद्धत्योत्करे निर्वपति ।

वेदेकार स्वयं मृदम् ।