पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१० पटलः] .. . महादेवकृतवैजयन्तीव्याख्यासमेतमा १४७ :

पृथिवि देवयजनीति तस्मिन्स्फ्येन प्रहरति ।

तस्मिन्दर्मे यथा छिन्नो भवति स्फ्याग्रेणैव तस्यैव संरकुतत्वात् । मा.हिसिष.. मिति मन्त्रान्तः । यो मा हृदेति याजमानम् ।

अपहतोऽररुः पृथिव्या इति स्फ्येन स तृणान्पाꣳसूनपादत्तेऽपाररुं वध्यासमिति चा।।

अपहतोऽररुः पृथिव्या इत्येतावानेव मन्त्रः । तृणं छेदस्ते 'सह खातस्य पाली मृदं स्पयन स्वीकृत्य न हस्तेन, हस्तेन साहाय्यमात्रं कर्म शक्येऽ छकेवलेन स्पोन

व्रजं गच्छ गोस्थानमिति हरति।

स्पयेनैव वेदेवहिरुत्करमिति शेषः ।

वर्षतु ते द्यौरिति वेदिं प्रत्यवेक्षते वर्षतु ते पर्जन्य इति यजमानम्।

प्रतीक्षत इति पूर्वानुकर्षः।

नमो दिवे नमः पृथिव्या इत्युत्तरत उत्तानौ हस्तौ कृत्वाऽऽग्नीध्र उपविशति।

उत्करममिग्रहीतुमुत्तानौ करौ संहतप्रसारिताङ्गुलिकाविति यावत् ।

प्रक्रमे वेदेर्बधानेति तस्मा उपनिवपति ।

मामौगिति मन्त्रान्तः । उपनिवपत्यध्वर्युः । आग्नीध्रस्यानन्तरं पुनर्ग्रहणादस्मा इति निर्देशादनधिकारः । किमुपनिवपात प्रकृतमुपात्तं स्फ्येन सतूण पांसुमित्यनुकृष्यते सामर्थ्यात् । कुत्रेत्यपेक्षायामुक्तं प्रक्रमे वेदेः । वेदेरिति पञ्चमी, तस्या उत्तरत इत्या- कृष्यते पूर्वतनं कियत्यध्वनि प्रक्रमे पदद्वयेऽतीत इत्यर्थः । किमुक्तं भवति । एत- दुक्तं वेदेः पूर्वार्धाद्वितृतीयदेशात्स्तम्बयजुराहरणं कृतं तत उत्तरतों वेदेहिर्द्विपदम- तिक्रम्यावस्थिते स्थले निवपतीति । अयमेवार्थो विस्पष्टीकृत आपस्तम्बेन-'बधान देव सवितरित्युत्तरतः पुरस्ताद्वितृतीयदेश उदग्द्विपेदे परिमिते वा वेदेर्निवपति' इति । वेदेरुत्तरतः पुरस्ताद्भागे वितृतीयदेशे वेदेः सकाशाविपदे तत्समीपस्थल उदङ्मुखो भूत्वा निवपतीत्यन्वयेन व्याख्यातृभिर्दर्शितोऽर्थः । तस्मा आग्नीध्राय मन्त्रार्थमुपदिशन् । - १ के. ख. घ. च. तृणं पाश्सुमुपी । २ क. स. ग. च. छ. ट. ठ. ° कार्थम (म.) ।' ३ क. ख. ग. ग. ढ. प्रतीक्षक. ख. ग. च, करौ। ५ ट, पदप ।