पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रने बञ्ष इति श्राह्मणानुकरणे विकल्पनिरासाय, दृश्यते हि विकल्पः सूत्रान्तरे पुरस्ता- दुपरिष्टादेति । स्तम्बयनुः पुरस्तात्स्तम्बयनुष इति दर्शनारस्तम्बस्य यजुषा हरणं स्तम्बयजुः । अथवा स्तम्यस्य दीवयवस्य ह्रियमाणस्येयं संज्ञा । न चात्रावयवशो व्युत्पत्तिरपेक्षिता रूढस्वादश्ववालशब्दवत् । तत्र पुरस्तात्स्तम्बयजुष इति लक्षणया हरणं लक्ष्य, यथा बर्हिका पूर्णमासे व्रतमुपैतीति बहिराहरणं लक्ष्यते । चतुःशिख. पहेति याजमानम् ।

पूर्वार्धाद्वेदेर्वितृतीयदेशेस्तम्बयजुर्हरति ।

स्तम्नेन यजुषा च संयुक्तः पांसुस्तथोक्तस्तं हरति । स्थानविधिरयम् । तत्स्थानमाह- पूर्मादित्यादिना । करिष्यमाणा या वेदियविगृहीतं शौल्वमानेन स्थलं तन्मध्ये पूर्वाधीइष्टाचत्वारिंशदगुलपरिमिताद्वैदेवितृयीयदेशात्पूर्वार्धेऽपि वैदेविगतस्तृतीयों देशो भागः पौरस्त्यो द्वात्रिंशबङ्गुलानि यस्मात्स तथा । वेदेरित्येतत्पदं साकाङ्क्षमपि वितृतीयपदं नित्यमका हात्वात्समस्यते देशपदेन वेदिपदमुभय(?)पूर्व पश्चाच संबध्य- तेऽतो वेदेस्त्यक्तपौरस्त्यत्यकात्समीपे पूर्वार्धवेदितृतीयभागात्पूर्व धान्नतु पाश्चात्य त्यक्त. तृतीयभागात्पश्चात्ततु प्रोक्षण्यासादनस्थानं वक्ष्यते । द्वात्रिंशदकुलपरिमितास्तम्ब. यजुर्हरेदित्यर्थः । नेदं स्तम्बयजुर्हरणं प्रधानकर्म किंतु गुणकर्म ब्राह्मणे वेदिसंस्कारत्वा- वगमात् । वेथाः सकाशात्सतृणपासुहरणेन तस्याः क्रूरतापगमेन दृष्टः संस्कारो नायो । स्तम्बयजुर्हरणेन वेदि संस्कु,दिति वाक्यार्थो भवति ।

देवस्य त्वेति स्फ्यमादाय ।

आदद इति मन्त्रशेषस्य संहितायां पठितस्य पूर्वतनेनाधिवपनशेषेणेहानुषक्तेन सह बामणव्याख्यातपठितस्य विनियोगोऽयमिति ज्ञापयितुं प्रतीकोपादान एवं पूर्व संव- पामीत्यादावपि ज्ञेयम् ।

इन्द्रस्य बाहुरसीत्यभिमन्त्रयते ।

सष्टम् ।

सहस्रभृष्टिः शततेजा इति तस्य दर्भेणाग्रꣳ सꣳश्यति ।

तिग्मतेजा इत्यन्तः । स्पयस्याग्रप्रदेश सम्यक्प्रकारेण श्यति तन करोति तीक्ष्णी करोतीति यावत् । धर्ममात्रमिदं न तु दमण तीक्ष्णी भवति । तेन परितोऽन- भागमूर्ध्वमुन्मार्टीत्येतावदेवोक्तं मन्नब्राह्मणानुसारेण ।

पृथिव्यै वर्मासीति प्रागग्रमुदगग्रं वा दर्भं निदधाति ।

पूर्वप्रकृतमेव बौधायने दृष्टरवात् । वितृतीयभागे पूर्वी वेदेरित्यर्थः । १८. यजुषो । २ ज. झ, न. 'बर्षे दें। ३ क. ख. ग. च. "रसिदक्षिण इत्यभि- मन्त्र्यास्प।