पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 १४२ सत्यापादविरचितं श्रौतसूत्रं- [१प्रथमप्रश्न- सफः पादखुरः। एवं मानकरणेनार्धात्प्रथनमुक्तं शाखान्तरे तत्रैव मन्त्रमाह-

उरु प्रथस्वेति प्रथयति ।

पिण्डमेव विस्तारयति पूर्वरूपे । प्रथतामित्यन्तः ।

सर्वाणि कपालान्यभिप्रथयति ।

प्रथयतीति पूर्वानुवादः । अश्वशफमात्रकरणेनैव । अत्र न च मुष्टिपरिमितेन सावा- पेन धान्येन पुरोडाशः क्रियते । अत्राश्वशफमात्रता त्वन्वावापपूर्त्या संपादनीया । कपालयोगोऽपि तावानेव यथा तथा कार्य किंचिदाकारं, तेन प्रथनमेवातुङ्गादिरूपेण कार्य न पृथक्कर्मान्तरम् । अत एवाऽऽस्तम्बेन व्यत्ययेन सूत्रद्वयं पठितम् ।

पात्र्यामप आनीय त्वचं गृह्णीष्वेति प्रदक्षिणमनतिक्षारयँल्लेपेनानुपरिमार्ष्टि ।

संयवनपाच्यामप आनीतिगुणप्रधानविपक्त्योरविवक्षा तप्ते पयसि दध्यानयतीति- पत्। नो चेदपामसंस्कार्याणामानयनमदृष्टार्थमेव स्यात् । तस्मादद्भिः पात्रीमाः कुर्याले. पादानार्थमित्यर्थः सिध्यति । तमाड़ लेपं गृहीत्वेत्यप्यत्राज्ञियमन्यथा लेपेनेत्यपि न संमतं स्यात् । तेन लेपेन लिम्पनेन पिण्डं सिद्धी करोति । प्रदक्षिणमिति समन्तता यक्तुम् । अतिक्षरणमङ्गानां लेपकरणेन यथा न भवति तथाऽनुपरिमाष्टोत्येवमर्थमनति - क्षारयन्नित्युक्तम् । प्रतिपिण्डं समन्त्रं पुनर्लेपग्रहणेनैव । अत्र पात्रीप्रक्षालनं विधेयमव. शिष्टलेपप्रतिपत्त्यर्थ प्रक्षालनं पाच्याः संस्कारार्थमुत्तरत्रोपयुक्ताया लिप्ताङ्गुलीप्रक्षालन- मपि तथैव कार्यमुभयप्रयोजनार्थ तयोर्लेपक्षालनयोरने प्रतिपत्तिदर्शनात् । तत्राङ्गुलिप. क्षाळनं कृत्वा निनयनमदृष्टायमेव स्यात् । तस्मात्पात्रीनिर्णेननसमभिव्याहारादपि दृष्टातैव ।

अन्तरितꣳ रक्ष इत्युल्मुकेन त्रिः पर्यग्नि करोति ।

अरातय इत्यन्तः । प्रत्येक पिण्डे मन्त्रावृत्तिः पूर्वोक्तन्यायेन । अग्निं परितोऽनिधी म्यते यस्यां क्रियायां तत्तथा । उस्मुकेन ज्वलता काष्ठेन परितः पिण्डस्याग्निज्वाला निर्धामयेदित्यर्थः । संस्कारोऽप्यदृष्टार्थः । सर्वाणि हवींषीत्यापस्तम्बवैखानसोक्तिवत्प्र. यत्नाधिक्याभावास्पिण्डमित्यनुवृत्तेश्च नास्मत्सूत्रकारास्मच्छाखामिमतम् । 'धर्मो वा एषोऽशान्तः । अर्धमासेऽर्धमासे प्रवृज्यते । यत्पुरोडाशः । इत्युपक्रम्याभ्यस्यार्थवादैः स्तुत्वा पुरोडाशमेवोपसंहरतोति ब्राह्मणविरोधाच शाखान्तरीयं नेष्टम् । मत्रान्तरमाह-

परिवाजपतिरिति वा ।

पाठामावादपि प्रतीकोपादानेनों ग्रहणम् । -