पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. - , १४०. सत्यापादविरचितं श्रौतसूत्रं- [१प्रथमप्रने वोद्देश्य एकत्वं श्रूयेत तथाऽपि न विवक्षितमित्येकस्मिन्वाक्य एव सर्वपदार्थ. संस्काराकरणे वाक्यार्थो न समाप्तः स्यात् । विजातीये मध्ये कृते तु वाक्यं पुनः पुनरावर्तनीयं स्यादिति भावः । तत्र पदार्थसमुदायापन्ने पदार्थे पुनस्तथैव संदेहः कि समुदायगतामेकैको व्यक्तिं मस्कृत्य तथैव द्वितीयामेवं क्रमोऽथ वा समुदायरूपं समाप्य पुनरन्यं तथैवेति । तत्राऽऽह-कृत्स्नमेकैकमपवर्जयति । अत्र सजातीर्थनानु. समय उक्त निर्वापे प्रथमस्यैकं मुष्टिं निरुप्य द्वितीयहविष एक तथैव द्वितीयमिति तथा कपालोपधानेऽपि प्राप्तमिदमुच्यते कृत्स्नं पदार्थमकैकमेवापवर्जयति समापयति कुतः, पदार्थासमाप्तौ पदार्थोद्देशेन विधीयमानं कर्म न समाप्तं चतुरो मुष्टीनिर्वपतीति कपालान्यष्टावुपदधातीति तत्रैको मुष्टिरेकं वा कपालं न पदार्थः पदार्थावयवः स तादर्थेन विधीयते । एकेन धर्मेणावच्छिन्नो योऽङ्गतां गत उद्देश्यतां वा स एक इत्युच्यते न तु व्यक्त्यैक्थेनैवैकत्वं, तथा चतुर्मुष्टिपरिमित एवाझं निवर्वापो निर्वपतिना परिच्छिन्न इत्येक एव पदार्थस्तस्मिन्नव्याप्तेन तत्पदाहिशेन प्रवृत्ता क्रिया समाप्तेति न बहिरङ्ग पदार्थान्तरं गच्छति, तथैकस्मिन्योग आग्नेयोऽष्टाकपाल इति नानापदार्थात्मके सर्वमेकं पदार्थ समापयतीत्यर्थः । सनातीयविनातीयकर्मणामे- कपदार्थे करणं ततस्तथैव द्वितीयपदार्थ करणं काण्डानांततिः काण्डानुसमयो न च तथाऽयम् । एतदपवादेन काण्डानुसमयमाह-

संयुक्तानि त्वेकापवर्गाणि यथाऽवदानप्रदाने ।

संयुक्तानि नियतपौर्वापर्याणि सजातीयविजातीयानि तानि कर्मण्येकस्मिन्नेव पदार्थे समाप्तियोग्यानि । अत्र पदार्थानुसमये सति पौपियवेिदकप्रमाणबाधः स्यादन्ते कृच्छ्रेत (स्न) स्यापि प्रमाणानुरोधेनाऽऽवृत्तिलक्षणो वाक्यभेदोऽङ्गीकृत इति भावः । कुतः, यतोऽवदानप्रदाने संयुक्ते । तत्र केचिच्चतुरवत्तं जुहोतोति संयुक्तस्वपापकमाहुः । तत्रावदानप्रदानयोः संयुक्तत्वेनोदाहरणत्वं न स्ववदानहोमयोरिति । कात्यायनस्तु ग्रहणसादनावदानेषु तु वचनात् । तत्सूत्रव्याख्याने च ग्रहणं -साइनान्तमवदानं च- प्रदानान्तमिति शाखान्तरीयवचनादिति व्याख्यातम् । वचनं च न सार्वत्रिकमस्ति सामर्थेनापि संयुक्तत्वदर्शनाद्वचनादित्यव्यापकं मत्वाऽयं हेतु!क्त आचार्येण किंतु तुशब्देन पूर्वन्यायासंभव एवोक्तः । तत्र च हेतुः संयुक्तानीति, केनापि प्रमाणेन संयुक्तानि तानि सर्वाण्यप्येकापवर्गाणि प्रकृते तु वचनेन संयुक्तताऽन्यत्र यथासंभवे- न ह्यकृत्वा द्विरवदानं ह्यवदानं न संभवेत् , किंतु सर्वपुरोडाशस्याऽऽग्नेयोऽष्टाकपाल १८. "तीयम' । ३८. इ. "निजाती । ३ , 'ठस्तस्या ।