पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने-

समद्भिः पृच्यध्वमिति प्रदक्षिणमनुपरिप्लावयति ।

प्रदक्षिणमिति च पारिभाषिकमेवोक्तम् । समन्तत्वव्याख्यानाय परितः समन्तात्परितो बहिरेव स्यात्तदर्थमनुव्याप्येत्युक्तम् । समन्तालावयति यथा पिष्टान्याप्लवन्ति तथा. करोति मन्त्रलिङ्गादद्भिः पृच्यध्वमिति विपरिणतं तप्ता इति पदं तृतीयान्तं . तप्ताभिः सामर्थेन पिष्टानि कर्माणि । तदुक्तं भरद्वाजेन-तप्ताभिः पिष्ठानीति । सूत्रे संनयेदि- त्यतत्कर्मतया सप्तम्यन्तस्य द्वितीयान्ततया विपरिणामात्तप्ताः पिष्टान्यानयतीति द्विकर्म- कत्वेन संबन्धात्प्रकृते तान्येव ।।

जनयत्यै त्वा संयौमीति संयौति जनयीते त्वेति वा ।

संयौति मिश्री करोति पिष्टान्यपश्च मेक्षणेनाऽऽलोडयति, थथा पिष्टानां पाको मवे- प्रणीतामिर्हवीशपि सयौतीति श्रुतेः । अत एव मदन्तीरधिश्रयति प्रणीता एव, प्रणी- तानां श्रपणार्थत्वं यत्र पयानपणार्थे श्रूयत इति सूत्रे स्फुटी करिष्यतेऽनोऽत्र प्रणीय तप्ता मदन्तीरानयति ।

मखस्य शिरोऽसीति पिण्डं करोति ।

स्पष्टम् ।

यथाभागं व्यावर्तेथामिति विभजति ।। १९ ।।

पिण्डमित्यनुकर्षः । द्वेधा करोति । विभागे मन्त्रान्तरमाह-

देवो वाꣳ सविता विभजतु भगो वाꣳ सविता विभजतु पूषा वाꣳ सविता विभजतु वायुर्वाꣳ सविता विभजतु जनयत्यै त्वा विभजामीति वा ।

अत्र न्यायमते पञ्चैते मन्त्रास्तष्टमाचार्यस्येति गम्यतेऽन्त एवेतिकरणात् । एक- स्मिन्पुरोडाशेऽर्थलुप्तो विभागः ।

समौ पिण्डौ कृत्वेदमग्नय इत्याग्नेयमभिमृशतीदममुष्मा इति यथादेवतमुत्तरम् ।

समप्रमाणौ पिण्डौ कृत्वाऽऽदौ समावेव च्छित्वा पश्चात्तथैव मागी पिण्डरूपी कृत्वेति त्वाप्रत्ययेनेदमुक्तं यत्र विभागस्तत्रैवाभिमृशति केवलविभागाभावान्नामिमर्शनेन निर्देशो व्यावाभावात् । जनयत्यै त्वा संयोमीति बहुपाठेन मन्त्रसमाप्तिरुक्ता । तेना- ग्नये त्वाऽग्नीषोमाभ्यामिति न पूर्वमन्त्रशेपोऽपि तु मन्त्रान्तरं, तदिदममय इत्यनेन समानार्थ विकल्पते । उक्त बौधायनेन- अग्नये स्वाऽग्नीषोमाभ्यामिति । तत्रापि समानो मन्त्रो दर्शितोऽमुष्मा अमुष्मा इति । तेन दर्शनये चन्द्राग्निभ्यामिति नेयम् ।