पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

C ६५० पटला ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १३७

देवस्य त्वेति तिरःपवित्रं कृष्णाजिनात्पिष्टानि संवपति ।

संवपामीत्यन्तेन न देवतानिर्देशो यथादेवतमित्यविधानात् । पवित्र तिर्यगवधाय तस्मां पिष्टानि कृष्णाजिनादेव निक्षिपति ।

त्रिर्यजुषा तूष्णीं चतुर्थम् ।

देवस्य स्वेति मन्त्रोऽधिवपामीत्यन्तः संहितायां पठितः । स एवानुषक्तोऽत्र संव- पामीत्येतच्छेषत्वेन ब्राह्मणेन व्याख्यातः सानुषङ्गस्य संहितापठितत्वं मत्वाऽत्र प्रतीकेनो- पात्त उभयत्रापि देवतानिर्देशाभावेनैव पाठोऽतो यथादेवतमिति नोक्तम् । आपस्तम्बेन तु शाखान्तरीयमेव दृष्ट्वा यथादेवतमित्युक्तं तन्नेष्टमस्माकम् । यद्यपि ब्राह्मणे यथादे. वतमिति दृश्यते सा स्तुतिर्न विधिः । किं तु (कुतः ) प्रथमस्याग्नेमन्त्रब्राह्मणयोरनि. देशात् । यथाऽग्नये जुष्टमित्यत्र निर्देशस्तन्निर्दशे स एवमेवानुपूर्वमिति विधिः ।

संवपन्वाचं यच्छत्यभिवासयन्विसृजते ।

भामना पुरोडाशमभिवासयन् । अत्र भस्मनाऽध्यूहतीति वक्ष्यति तथाऽपि संहिता. ब्राह्मणयोर्वेदेनाभिवास यतीति प्रयोगादभिवाप्सयन्नित्युक्तम् ।

हर्योस्त्वा वाराभ्यामुत्पुनामीत्युदगग्राभ्यां पवित्राभ्यां पिष्टानि त्रिरुत्पुनाति ।

सन्मन्त्रः।

देवो व इति वा ।

इदं पच्छ इत्यायुक्तप्रकारेण ।

स्रुवेण प्रणीतानामादाय वेदेनोपयम्य समाप इति पिष्टेष्वानयति ।

अत्र प्रणीताभिर्हवी षि संयोतीति भरद्वाजेनोक्त्वाऽप आनयतीत्याधुक्तमतो हवि. पाकः प्रणीताभिरिति गम्यते । मीमांसका अपि प्रणीतानां दृष्टार्थत्वं वक्तुमिदमेव वाक्यं श्रुतिमुदाहरन्ति । प्रणीतानामिति प्रणीतानां संबन्धिनीरप इति संबन्धषष्ठयाऽप इति कर्मार्थप्राप्तं यथाविहितं धर्ममात्रमेतत् । सृज्यध्वमिति मन्त्रान्तः ।

यदि प्रणीता न विद्येरन्या एव काश्चापो यजुषोत्पूय ताभिः संनयेदित्यापदर्थवादः ।

यजुषा देवो व इति आपदर्थवादः । प्रणीताभिर्विकल्पे प्राप्त आपदि प्रणीतास्वप्रणी- सामु यथोपपन्नसहिते प्रधानमात्रेऽनुष्ठीयमानेऽपि तत्रापयर्थस्य वादोऽर्थस्य प्राप्तिवि. धिन प्रणीताभिर्विकल्प इत्यर्थः ।

अद्भ्यः परिप्रजाताः स्थेति तप्ता आनयति ।

पिष्टेषु तप्ता मदन्तीरित्यर्थः, आनयति । १८