पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १५० पटलः] महादेवकृतवैजयन्तीव्यास्यासमेतम् । क्रियाः संबध्यन्ते । तदुत्तरकालं च कथमित्यपेक्षित इतिकर्तव्यस्वेनाङ्गानि संवध्यन्त इति यंशा भावना प्रतिज्ञाता। सैव विधेयत्वादिरूपेण व्याख्यायते । ननु यजसि- जुहोतिददातीनां समानं दानलक्षणमर्थमुपादाय यागहोमदानशब्दाः प्रवृत्तास्तेषां कथं मिन्नार्थत्वम् । सत्यं, त्रिषु दानं यद्यपि समानं तथाऽपि यजत्यादिचोदनाभेदानेदोऽ. र्थेऽप्यस्तीति हि प्रतिपादितमेवै शब्दान्तराधिकरणे । स्वरूपे कियान्विशेषः कथम् । उच्यते सूत्रकारादियाज्ञिकानां प्रसिद्धितः । तज्नैमिनिमतापेतमिति मे दूषणं न हि ॥ याज्ञिकाः सूत्रकाराणां मतं बुद्ध्वा स्वयं तथा । न्यायैस्तत्सूचितैरेव द्रढयन्त्यकुतोमयाः ॥ प्रसिद्धिमनुगृह्णन्तस्ते मान्याः श्रौतकर्मणि । तन्मतस्थापनायव चापलं मे न गण्यताम् ॥ यजतिशब्दोऽप्रक्षेपदानमात्रे, तत्रैव सप्रक्षेपे जुहोतिशब्दः, पात्रस्वत्वापादनापवमें ददातिशब्दः । होमदानयोः प्रक्षेपपरस्वत्वापादनयोरपवर्गों यागस्य दानमात्र इति न संकरः । नन्वस्ति यागेऽपि प्रक्षेप इति चेत् । न, तस्य यजत्यर्थत्वाभावात्प्रक्षेपस्प चतुरवत्तं जुहोतीति जुहोत्यर्थभक्तित्वात् । ' तात्पर्यग्निकृतानुत्सृनति ' इत्यादौ विना प्रक्षेपं यागसिद्धेः । तस्मात्तुभ्यं निवेदयामीति देवतायै वषट्कारेण दानमात्रं मानसवा. चिकक्रियामात्रं यज्ञः । अत एव वक्ष्यति तयङ्गमितरे होमा इति । प्रतिपत्तिलक्षणा इति सूत्रकृतां मतम् । ननु यनत्यादित्रिषु स्वस्वत्यागमा प्रधानमर्थः । तदेव यागरूप होमदानयोः क्रमेण तदेव प्रक्षेपान्तं पात्र स्वत्वापादनान्तं चार्थों गम्यते । तत्र देवताय उद्देश्यत्वमात्र स्वत्वत्यागस्तु त्रितयानुगतो न वषट्कारस्वाहाकारप्रतिपाद्य इति स्वत्व. निवृत्त्या परस्वत्वापादने पात्रसात्करणापवर्गरूपलक्षणे दान इव त्यागहोमयोरपि यजमान एव कर्ता क्रियते चेदं न ममेति यस्य स्वं तेन यजमानेनैव । कात्यायनेना. प्युक्तम्- -'यज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागः' इति । तथा ' प्रधानं स्वामी फलभोगात्' इति च । न्यायविज्जैमिनिनापि 'शास्त्रफलं प्रयोक्तरि तल्लक्षण. त्वात् ' इति, ' उत्सर्ग वा प्रधान स्यात् ' इति च । निीतं च भाष्यवातिककारा. दिभिः । न च :- वाच्यं यनतर्दानार्थस्य शासनाद्देवतायास्तद्धितोक्ताया हविर्भागित्वे. नैव चतुर्युक्ताया अपि संप्रदानकारकत्वेनैव देवतात्वप्रतीतेः कथं मुख्यमर्थ धातुप्रत्य- ययोरुभयोरपि परित्यज्य त्यागमात्रमुद्देश्यत्वमात्रं वाऽमुख्यमुभयोरप्पङ्गी नियत 1 6 . + वाच्यमित्यधिकम् । १. 'मेत छन्दा । १ क, ख, ग, घ, तेऽन्तर्दा । २