पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[प्रथम - सत्यापाठविरचितं श्रौतसूत्र-

यजमानस्य पत्न्यवहन्ति यो वा कश्चन तद्दास्यपत्नी स्यात्साऽपि कतिपयकृत्वोऽ- वहत्यान्यस्मै प्रयच्छेत्सोऽत ऊर्ध्वमवहन्ति ।

अत्र द्वौ प्रेष्यौ दर्शयत्युत्तरसूत्र एकं, 'पूर्वयोस्तावस्फलीकरणप्रकार व्यक्तिनिय- ममनेनाऽऽह । तत्र पत्नी यो वा कश्चन तदासीति त्रयं विकल्पेनकः कर्ता । अन्यस्मा इत्यनेनोक्त आनोनो द्वितीयः । यजमानपत्न्या एवं प्रकृतत्वाद्यजमानग्रहणं यजमानस्य पत्न्यवहननाय वक्ष्यमाणा दास्यपि प्रकृतस्य यजमानस्यैवेति प्रदर्शनार्थम् । विकरूपार्थों- ऽपिशब्दः । दासी प्रसिद्धा । कीदृशी, या पत्नी न भवति या तु वर्णत्रयोत्पन्ना स्माता- मिसाक्षिक पत्नीत्वेनाङ्गीकृता पश्चाद्दास्यं प्राप्ता ताहशी न भवति पत्नीत्वयोग्या वा न भवति शूद्रजात्युत्पनेति यावत् । पत्युनों यज्ञसंयोग इति पाणिनिस्मरणान शूद- नाया यज्ञसंयोगोऽस्ति । तस्मात्पत्नीत्वानहीं शूद्रप्रजैव । तेषां प्रथमावहनने विकल्पेन प्राप्तानां कतिपयकृत्वोऽवहननं नियम्यते नातितरामिति द्वितीयावहननेन पूर्णीमावो मा भूदिति तेषां मध्येऽन्यतरेण समुचितेनाग्नीधाऽवहननं द्वितीयं तत्तु यावत्सुफलीकृता भवन्ति तावत्कार्यमिति वक्तुं सोऽत ऊर्ध्वमवहन्तीत्युक्तम् । आवर्यवसंज्ञाया अत्य- न्ताबाधामन्यशब्देनामोधी ग्रहणं तस्याप्यध्वर्युशब्देन सोमे व्यवहारस्य वक्ष्यमाण- त्वात् । एवं फीकरणद्वये जाते तृतीयं फलीकरणमाह त्रिष्फली कर्तवा इति । संप्रे. प्याऽत्र हविष्कृदेहीत्यनेन पत्नी । सैव प्रेष्या तस्या एव पस्नी त्रिष्फली करोतीति विधा. स्यमानत्वात् । कर्तवै कुरु फलीकरणं तण्डलेभ्यः कणानां वियोगकरणम् ।

देवेभ्यः शुन्धध्वं देवेभ्यः शुम्भध्वं देवेभ्यः शुध्यध्वमिति पत्नी त्रिष्फली करोति सुफलीकृतान् ।

एवमवहननलक्षणफलीकरणद्वयेन सुफलीकृतांस्तण्डुलान् । पत्नीफलोकरणमिवं, तत्र प्रैषार्थे सिद्धे पुननिरिति धर्ममात्रार्थ वचनं, मन्त्रस्य सकलस्यापि त्रिः कृत्वा फलीकरणं साध्य, तन्मन्त्रेण सकृत्, द्विस्तूष्णी, तदवघातत्रयं चैकमेव फलीकरणं, पूर्वाभ्यां सह त्रीणि फलीकरणानीति निर्णयः । पत्न्यामनालम्भुकायां तु स्वयमध्वर्यु- स्तृतीयमवहननं समन्त्रं करोति।

निदधाति फलीकरणान् ।

विविक्तीकृतान्कलीकरणान् । कृत्यल्युटो बहुलमिति कर्मणि ल्युट्नत्ययः । अति- 'रिक्ताः फलीकरणाः' इति ब्राह्मणम् । अतिरिक्तास्तण्डुलेम्यः पृथकृतास्तानिदधाति पात्रान्तरे स्थापयति प्रज्ञातानित्यर्थः । 4 क ख. ग. छ. ट.ट.इ. । न ते । २ क, ख, च, छ, ठ, ड. "प्रेष्यत्यत्रा ग. 'प्रेष्येत्यत्र ।