पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमपने-

त्रिः संचारयन्नवकृत्वः संपादयति ।

दृषदुपयोरत्र सप्तम्या निर्दशेनान कर्मान्तरमध्याहर्तव्यमित्युक्तं भवति । तद्यत्र समाहन्तीत्यन्तो वाक्यार्थ एव कर्म । तथा च द्विषदि सकृदुपलायां समाहन्तीत्येत- विरम्यस्यन्नववारं संपादयति । समाहन्तीस्येतावदेवाभ्यासेन संचारयन्नवकृत्वः संपाद. यतीति । संचारयन्निति प्रागपवर्गमुदगपवर्ग वा संचारः क्रियायाः प्रदेशोत्तरे प्रदेशा- न्तरे करणेन भवति । तत्र दृषदि प्रथम मन्त्रेण द्वितीय तूष्णीमेक,व्यत्वादुपलायां सकृन्मन्त्रेणैव द्रव्यपृथक्त्वात् । एवं विरिति षट्कृत्वो मन्त्री नवकृत्वः समाहननम् ।

शम्यया वा तूष्णीꣳ शम्यामादत्ते ।

शम्यया समाहन्ति वेषमावदेतिमन्त्रेणैव । अत्र मन्त्रलिङ्गविरोधादप्राप्ते मन्त्रे तूष्णी ग्रहणं करूपान्तरे देवस्य खेत्यनेनाऽऽदानमुक्तं तन्मा भूदिति । तदाहाऽऽपस्तम्बः- 'सावित्रेण वा शम्यामादाय ' इति ।

वर्षवृद्धमसीति पुरस्तादुत्तरतो वा शूर्पमोहति ।

उलूखलमुप समीपमूहत्यानयति पुरोभाग उत्तरमागे बोलूखलमुखत्यैव संमुखम् ।

वर्षवृद्धाः स्थेति पुरोडाश्यानभिमृशति ।

गतार्थम् ।

प्रति त्वा वर्षवृद्धं वेत्त्वित्युद्वपति ।

उर्ध्वमानीय र्षे वपति पुरोडाश्याञ्छू प्रक्षिपति हस्तेन ।

परापूतꣳ रक्ष इत्ग्रुत्करे त्रिर्निष्पुनाति ।

उत्करप्रदेशस्योपरि शूर्प धृत्वेत्यर्थः । शूर्पण त्रिनिझटिनेन पुनाति शोधयति तुषा- स्तण्डुलेभ्यो निर्गमयति शूर्प एव । सकृन्मन्त्रः। भरातय इत्यन्तः ।

पराध्माता अमित्रा इति शूर्पात्तुषान्प्रध्वꣳसयति ।

शूर्पण तेनोत्करे पातयति तुषानिःसारणानामभ्यासो यावत्तुषनिर्गमनम् ।

पुरोडाशकपालं तुषैः पूरद्दित्वारक्षसां भागोऽसीत्यु- त्तरापरमवान्तरदेशमधस्तात्कृष्णाजिनस्योपवपति ।

उत्तरापरमवान्तरदेशं कृष्णाजिनस्यैवाधस्ताद्भागमुपलक्ष्य तुषानिक्षिपति कपालेनैव यावन्तो गृह्यन्ते तावत एवोत्कराद्धस्तेन गृहीत्वा कपालं तैः पूरयित्वा पूरितांस्तुषानि- त्यर्थात् । हस्तेनेति बढचब्राह्मणं चर्वर्थम् । अत्र मीमांसकैरुदाहृतं वाक्यं पुरोडाशक: पालेन तुषानुपवपतीति । अत्राविशेषेण सर्वतुषप्रतिपत्तिरुक्ता । तदनुसारेण चेत्पूरयित्वा पूरयित्वेत्यभ्यासो यावतुषसमाप्ति सकृन्मन्त्र इति ज्ञेयम् ।