पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ५५०पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । १२७ देहीति ततो वदन्त्यवहन्त्यवरक्षो दिव इति । [इति । तदवघातात्पूर्वमेवाऽऽह्वानमुक्तं ततोऽस्मिन्पक्षेः त्रिरिति नास्तिः किं तु अवरक्षो दिव इत्यवहन्त्येतावदेवासिध्यति । अर्थ वा विरम्येति व्याख्याऽपि । अनवघ्नन्वा हविष्कृतमाह्वयतीत्युपक्रान्तत्वादवहन• नस्य मध्ये विरामविधानमिति । त्रिरवहत्यानवन्नन्नवघातमकुर्वस्त्रिरायतत्यिन्वयः।

आद्रवेति राजन्यस्याऽऽगहीति वैश्यस्य ।

'वर्णविशिष्टयोर्यजमानयोः शाखान्तरीयौ विकल्पितौ, वर्णत्रयस्य रथकारनिषाद. योश्च पूर्वोक्तः स्वशाखीयो नियतः। ब्राह्मणस्येति विशेषस्य सूत्रब्राह्मणयोरनभिधानात् । आपस्तम्बोऽप्याह-प्रथम वा सर्वेषामितिः । निषादरथकारयोरप्याधानादग्निहोत्र- दर्शपूर्णमासौ च नियम्येते. इति वक्ष्यमाणत्वात् ।

प्रादुर्भूतेषु तण्डुलेषूच्चैः समाजहीति संप्रेष्यति ।

उच्चैः समाहन्तवा इति ब्राह्मणोक्तो विकल्पेन तस्याधीतस्याऽऽनर्थक्यं मा भूदिति सर्वत्र ब्राह्मणोक्तानामविनियोगे द्रष्टव्यम् ।

अद्रिरसि श्लोककृदित्याग्नीध्रोऽश्मानमादत्ते ।

कुटरुशब्देनाऽऽसादितेऽप्यश्मानमिति वचनमदिरसीति लिङ्गेनावयवरूपाश्मामि. धानेन शम्यायां शास्त्रान्तरप्राप्तायां मन्त्रो मा भूदितिज्ञानार्थम् ।

कुटरुरसि मधुजिह्व इति वा कुक्कुटोऽसि मधुजिह्व इति वा ।

पूर्वेण विकल्पोऽश्मन्येवात्रापि स्पष्टलिङ्गात् ।

इषमावदोर्जमावदेति तेन दृषदुपले समाहन्ति ।

जेष्मेत्यन्त एक एव मन्त्र उत्तरादिना । तथैव बोधायनेनापि पठित एक एव । नाना- मन्त्रता यत्राभिप्रेता तत्र करोत्येव प्रयत्नान्तरमित्युक्तमेवेति । दृषदुपले इति दृषदौ समाहन्तीति च द्वितीया निर्देशादृषदृपलयोः संस्कारः । तदुक्तं भरद्वाजेन-' द्रव्यामावे कर्मनिवृत्तिथा चरौ समाहननमाप्यलेपनिनयनं च ' इति । अर्थवचनं तेनेति चेत् । उच्यते-कुटरुग्रहणमदृष्टार्थ मा भूदिति दृषदुपलयोः परस्परं च समाहननं मा भूदिति च । ब्राह्मणे हि पात्राणामेव परस्परं शब्दोत्पत्त्या भ्रातृव्यपरामव उक्तः । तथा च पात्राणां मध्ये दृपदुपले अपि तयोईषदौ च समाहन्तीति साधनान्तरं न श्रूयते तदर्थं तेनेति शाखान्तरवशादित्यर्थः । तेन द्विदृषदि सकृदुपलायामित्येव सिद्धौ पृथग्हपदुपले इति द्वितीयानिर्देशेन. संस्कार्यत्वं तयोरेवेत्युक्तम् । ब्राह्मणमपि तयोरेव शब्दस्तावक- मिति व्याख्यातं द्वितीयाश्रुतिबलात् ।

द्विर्दृषदि सकृदुपलायाम् ।

समाहन्तीत्यनुवर्तते । द्विदृपदं सकृदुपलामिति वक्तव्ये सप्तम्या निर्देश उत्तरार्थः ।