पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 9 १५०पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । १२३ पश्च स्वेन यजुष्करणानङ्गीकारात् । तस्यां पायां निर्वपतीत्याधारता हविर्मात्राधार- त्वान्न तु क्रियाश्रययोः कर्तृकर्मणोराधारो भवति पात्री । अथ वा सामीप्ये सप्तमी पात्रीसमीपे स्थित्वा निर्वपतीति शूर्प एव पूर्ववच्चातुःस्वर्येण जपः शाकटमन्त्राणामिव करणमन्त्रत्वासंभवात् । देवस्य त्वेत्यादयस्तु यथापूर्वमेव । पाच्या अधस्ताद्दक्षिणभागे स्फ्यमाकृष्य स्थापयित्वा । वैखानसेनोक्तम् ' अपरेण गार्हपत्यं स्फ्यं निधाय तस्मि- पात्रीम् ' इति । प्रकृतमनुसंधत्ते-

इदं देवानामिति निरुप्तानभिमृशतीदमु नः सहेति यतोऽधि निर्वपति ।

येभ्यः सकाशान्निपिः कृतस्तान्परिणहि पाव्यां वाऽवशिष्टान् । यतोऽपीत्यपिशब्दा- पूर्वेषामत्यागस्तेन द्वितीयमन्त्रेण निरुप्तानवशिष्टांश्च सहैव । तदेव द्रढयन्नाहः-

स्फात्यै त्वेति निरुप्तानेव ।

नारात्या इति मन्त्रान्तः । एवकारस्तु शिष्टनिषेधार्थः ।

इदमहं निवर्रुणस्य पाशादिति पुरोडाश्यानादाय परिणह उपनिःसर्पति ।

शूर्पण सहेति ज्ञेयम् । तूष्णीमादाय मन्त्रेण परिणहः सकाशादुप समीप एव, निर्गत्य तिष्ठति पात्र्याः सकाशाद्वा । अत्र प्रक्रमे नास्मच्छाखायां मन्त्रोऽस्तीति शाखा- स्तरीयत्वात्सर्वोऽपि पठितः ।

सुवरभिविख्येषमिति ।। १५ ।। सर्वं यज्ञमनुवीक्षते ।

यज्ञविहृताननीन्हविः पुरुषान्पात्राणि चान्यानि यज्ञसाधनानि अनु प्रत्येकं लक्षयित्वा. विविच्येत्यर्थः । सकृदेव मन्त्री यज्ञमित्येकत्वेन न द्रव्यपृथक्त्वम् ।

वैश्वानरं ज्योतिरित्याहवनीयं परेक्षते ।

तत्रैव तिष्ठन्निति परेत्यस्यार्थः । दक्षिणार्ध परेक्षेतेति दर्शनात् ।

दृꣳहन्तां दुर्या इति प्रत्यवरोहति ।

शकटादित्यर्थः । पान्यां जपः । द्यावापृथिव्योरित्यन्तः ।

स्वाहा द्यावापृथिवीभ्यामिति स्कन्नाननुमन्त्रयत उर्वन्तरिक्षमन्विहीति गच्छति ।

अन्विहीति मन्त्रान्तः। यत्र श्रपयति हविस्तस्याग्नेः समीपं गच्छति । न १.क. ख...ग. च.. यतोऽपि । २. क. ख. ग.. क्षमिति । स्कन्नमभिम । ३ क..ख. ग. च.