पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. - १२२ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्र- गृहीत्वेत्यर्थः । तेनाध्वयोरेव मुष्टिनेति संज्ञानुग्रहों भवेत् । यदि मुष्टिमितमिति तदा याजमानमपि स्यात्तदाऽऽध्वर्यवसंज्ञा बाध्यत । निर्देशाद्वाध्यतामिति चेत् । न । ओप्येति समानकर्तृकत्वं चतुरो मुष्टीनित्यनेनासंबद्धं स्यात् । तस्मान्मुष्टिना गृहीत धान्यमेव मुष्टिः पूर्णग्रहणेन मानमर्थसिद्धं न तु तत्र विधिस्तदेव लक्षणया मुष्टिशब्देन व्यवहृतमिति ।

निरुप्यान्वावपति ।

निरुप्येति किमर्थ पाठादेव सिद्धिः । तहिं त्रिर्यजुषा तूष्णीं चतुर्थमित्यस्यानुवृत्त्यर्थ, तेन निरुप्यवान्वावपति । अमिहोत्रहवण्या निर्वपतीत्येतावता संवद्धाया निवृत्तत्त्वाद्ध- स्तेनान्वावापः । तथा चैकैक मुष्टिनिर्वापान्तेऽपि ' नावावापरतस्यावयवानङ्गत्वादित्यपि सिध्यति त्रियजुषा लूणी चतुर्थ निरुप्यान्वावपतीति संबन्धादन्यथाऽनुलक्ष्यीकृत्येति किं मुष्टिमात्रनिर्षि सर्व वेति न ज्ञायत इति प्रयोजनम् । स्पष्टमुक्तमापस्तम्बेन-चतुरी मुष्टोन्निरुप्य निरुप्तेष्वन्वोप्येति । एवं चैकैकस्यै देवताया एकैकं मुष्टिं निरुप्य पुनर्द्वि- तीयं द्वितीयमित्यपि नेत्युक्तम् । पदार्थो हि चतुर्मुश्यात्मको निर्वापोऽस्यावयवा एवं मुष्टय आनिताश्च पदार्थानुसमयबाधेन कृत्स्नमेकैकमित्यनेन काण्डानुसमयो ह्यवेत्यर्थः । तौ समानविधानाविति परिभाषितत्वादन्येषामप्ययमे विध्यन्त इत्याह-

एतेनैव कल्पेन यथादेवतमुत्तरं पुरोडाशं निर्वपति ।

नायमतिदेशोऽपि तु प्रकरणादेतेनैव कल्पेन विधिना यच्छन्तामित्यादिनेत्यर्थः । उत्तरं यद्यस्ति पुरोडाशग्रहणमुपांशुयाजदेवताया आज्यनिर्वापो मा भूदिति । अग्नये जुष्टं निर्वपाम्यग्नोपोमाभ्यामिति हि पठ्यते नोपांशुदेवतेति भावः । अग्नीषोमीयपक्षे पौर्णमास्यां देवस्य त्वेत्यादिकमनुद्रुत्याग्नीषोमाभ्यां जुष्टं निवपामीति निरुप्तेष्वेव निवपिः । दशैं त्वामेयानन्तरमिन्द्राग्निभ्यां जुष्टं निर्वपामीति शाखान्तरीयो मन्त्रो ब्राह्म- णेऽनुसंहितो द्रष्टव्यः । तूष्णीं चतुर्थम् । अपरिमितमेवावरुन्धे स एवमेवानुपूर्व५ हवीपि निर्वपतीनि बहुवचनात्पुरोडाशत्रयं गम्यते । न चायमूहेन सिध्यत्यर्थो न प्रकृतावुहो विद्यत इत्यूहप्रतिषेधात् । पर्वद्वयाभिप्रायेण ब्राह्मणम् । एवमन्येष्वपि मन्त्रेषु ज्ञेयम् । विना शकटं शाखान्तरीय कल्पान्तरमाह-

पात्र्यां वा निर्वपति दक्षिणतः स्फ्यमुपकृष्य सर्वाञ्शकटमन्त्रानुक्त्वा ।

पाच्यां मृन्मयों शकटस्थाने कृतायां न शूर्पस्थाने तस्यां सर्वाशकटमन्त्राञ्जपती- त्यमिधानान्न हि शर्पस्थाने कृतायां शकटमन्त्रप्राप्तिरस्ति । वाचनिकः प्रतिनिधिर्मनन-

  • टीकापुस्तकेषु उक्त्वेतिस्थाने जपतीति वर्तते।

१छ. ८. ड. सिद्धेः । २ क. ख, ग, च, श, ट. ठ, ह. चति ।