पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'सत्यापाढविरचितं श्रौतसूत्रं- (१प्रथमप्रश्न- देशे स्तोर्णेषु दर्भेषु मैंरपिधानमाच्छादनं पात्रविलस्य । उत्तरतउपचारो विहार इति परिभाषितत्वादुत्तरेणैव प्रणयनम् । केचित्प्रायौगिकास्तु दक्षिणेन कुर्वन्ति तन्मूलं चिन्त्यम् ।

ता नेङ्गयन्त्या सꣳस्थानात् ।

न चालयति प्रणीता एव, आ संस्थानासंस्थानसमीपे क्रियमाणात्प्रणीताविमोका. स्पूर्वमित्यर्थः ।

संविशन्तां दैवीर्विशः पात्राणि देवयज्याया इति सपवित्रेण पाणिना पात्राणि संमृशति ।। १४ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने चतुर्थः पटलः ।। ४ ।।

स्मयादीनि । अङ्गुष्ठेन पवित्रं प्रागप्रमुदगर्न वा हस्ततले नियम्य तेन हस्तेन संमृ. शति । यथा लोके बालादिलालनार्थ सम्यक्स्पृशति तथा पाणिना संस्पृशति पात्रा- णीति द्रव्यैकत्वात्सकृन्मन्त्रः सर्वेषां स्पर्शनम् । संग्रहः-स्वशाखायां न पुर्वेद्युदर्श वेदिकृतिस्तथा । पौर्णमास्यां न बर्हिष आतिः परशाखया । स्वशाखया तु पूर्वेयुः सद्यस्काले व्यवस्थितिः । दर्भसंस्तृतिरगुणकर्मपात्रेषु होमिषु । वैकङ्कतत्वं पक्षे स्यात्प्रणीतानां द्विरूपता । काम्ये पात्रे न मन्त्रोऽस्ति नित्ये ह्यस्त्यङ्गता मनोः । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेवकृतायां प्रथमप्रश्ने चतुर्थः पटलः ॥ ४ ॥

1.5 अथ पञ्चमः पटलः।

दक्षाय वानस्पत्याऽसीत्यग्निहोत्रहवणीमादत्ते वेषाय त्वेति शूर्पम् ।

निर्वापार्थमादान एवाग्निहोत्रहवण्या मन्त्रो न पशौ प्रोक्षणार्थम् । आदत्त इत्युम- यत्र संबध्यते । ग्रहीतुं शक्यत्वादक्षिणेनैव हस्तेन । द्वयोरत्यागो यावन्निपिप्तमाप्ति । . १क. स. ग. च, यत्या स।