पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' ४१० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । ११३ प्रयोगौ ससानाय्याविति न पौर्णमाप्तीमतिक्रम्य दर्शप्रयोग एव कथं सूत्रकारेण प्रद- शित इति शङ्काऽपि निरस्ता। पर्वविशेषप्रयुक्तौ विशेषौ स्वेतत्कृत्वोपवसतीत्या. दिनोत्तौ। संनयतः पवित्रे पूर्वकृते एवेत्यर्थासिद्धेऽपि सायदोहकाले कृतयोरपि पवित्रयोः प्रकरणेन सर्वार्थता गम्यत इत्याह-

पूर्वेद्युःकृते संनयतो धार्येते ।

पूर्वेषाकृते धार्यते । अधारणे तु प्रायश्चित्तमित्यर्थः ।

दक्षाय त्वेति प्रणीताप्रणयनं चमसमादाय ।। १३ ।।

चमतग्रहणात्कास्य मृन्मयं च तूप्णीमेव । तथैवाऽऽपस्तम्बेनाप्युक्तम् । कुत एत. दिति चेत् । कास्यद्रव्यं हि न क्रत्वर्थमतो न प्रकरणेन गृहीतं ततस्तु प्रकरणगृहीतो मन्त्रो म कांस्यमपेक्षते । नापि कांस्यं तेनान्वेति तस्याप्राकरणिकस्वात् । तथा च विकृतौ न पुरुषार्थस्यातिदेशः।

वानस्पत्योऽसि देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व देवेभ्यः शुध्यस्वेति त्रिः प्रक्षालयति ।

जलैरित्यर्थात् । अत्र प्रत्येक क्रियादर्शनादसीतिक्रियायाः प्रक्षालनप्रकाशकत्वावा. नसात्योऽसि देवेभ्यः शुन्धस्वत्येको मन्त्रस्तथाऽन्यौ द्वौ । प्रयाणां कर्मकरणानां समु- चयावेदकं प्रमाणं नास्तीति बलादेकमन्त्रता न कल्प्या । चेष्टापृथक्त्वेन चार्थों निष्पद्यते त्रिः प्रक्षालयतीति साम्यासविधानात् । मन्त्रविकल्पस्याष्टदोषदुष्टत्वादभ्यासाङ्गता मन्त्राणामवगम्यते । तेन त्रीण्यपि प्रक्षालनानि समन्त्राणीति सिध्यतीति भाग्यकार: तदन्ये नानुमन्यन्ते । कुतः, देवेभ्य इत्यादित्रयमुच्चार्येतिकरणेन शाखान्तरीयब्राह्म- णस्यैवानुवादो न च लिङ्गप्रातानामस्पष्टलिङ्गत्वात् । तस्माद्यथोपदिष्टं ब्राह्मणवन्त इति भवत्येव समुच्चय इति सर्व एक एव मन्त्रस्तं समुच्चार्य प्रथमं प्रक्षालनं ततो द्विस्तू- प्णीमिति पक्षमेव साधयांबभूवुः । [यन सूत्रकारस्येष्टं मन्त्रनानात्वं तत्र हि करोत्येव प्रयत्नाधिक्यम् । यथा शुक्रं त्वा शुक्रायामित्येतामिति बहुवचनान्तमेतच्छन्द प्रयुते । वैखानसेन सरप्रक्षालने मन्त्रो विनियुक्तः सर्वोऽपीति ज्ञायते ब्राह्मणमेव विनि- योनकमिति । तथा च प्रकृती पुरुषार्थत्वेन प्रणयने पात्रद्वयं विधत्ते-

  • नेत्यस्य प्रदर्शित इति व्यवहितेन संबन्धः ।

- 1 क. ख. ग. च. छ. "मादत्ते ॥१३॥ १ ख. छ. 3. स्माप्रकरणित्वा' । छ.. ८. बना। १५