पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ सत्यापाठविरचितं श्रौतसूत्र- [१प्रथमप्र- विस्तारार्धन निम्न स्यादन्त्यभागेऽथ निर्णयः । मागेऽन्तिमे मवेगोवा दैयोन च विस्तृता ॥ ४ ॥ तस्या मुखं हंसमुखं हस्त्योष्ठमुखमेव वा । बिलात्प्रणालिका तावत्पर्यन्तार्यानुरूपतः ॥ ५॥ कर्णी ससुषिरौ ग्रीवापार्श्वयोश्वोदितौ तथा । बिलस्य बुध्ने पझ स्यादथ दण्डस्य लक्षणम् ॥५॥ अविशिष्टानयो द्वौ वा मागौ दण्ड इतीर्यते । तस्य मूले भवेत्स्थूलः परिणाहो नवाङ्गुलः ॥ ७ ॥ भन्ते पश्चाङ्गुलः श्लक्ष्णो यन्त्रतो वर्तुलो मवेत् । दण्ड एवं सुचां काकपुच्छत्वं समुदीरितम् ॥ ८॥ यथाशोभं त्रुचः कार्याः इति बौधायनोऽब्रवीत् । शास्त्रान्तरात्तु विज्ञेयं विशेषान्तरमत्र यत् ॥ ९॥ प्रादेशमात्रताऽपि स्याहौधायनमतादि तत् । दण्डो भागद्वयेन स्यात्पात्रं भागद्वयेन च ॥ १० ॥ ऊर्ध्वमैकेन मागेन ग्रीवा चेति यथार्थतः । नुचः सह स्खुवेण स्युरुक्तवृक्षा अथापि वा ॥ ११॥ वैकङ्कत्यो वारणानि पात्राण्यन्यानि सर्वतः । मापस्तम्बेनाप्युक्तम् - - एतेषां वृक्षाणामेकस्य खुचः कारयेत् । इति । एतेषा खदिरपलाशाश्वत्थविकतानामन्यतमेन वृक्षण उचः कारयेदित्यर्थः ।

अत्र प्रातर्दोहपात्राणि प्रयुनक्ति ।

अत्रापि द्विमित्यादि पूर्ववत् । तत्र विशेषः सायदोहपात्रेभ्य उपवेषं शाखापवित्र- ममिधानी निदाने दोहनमिति घडेव । अग्निहोत्रहवण्याः सर्वार्थत्वेन प्रयुक्तत्वात् । 1 पिधानं तु नास्ति प्रातःहे । अत्रास्मिन्काले । इतः पूर्व सनयत एव प्रयोगो मन्त्रबाह्मणानुसारेण प्रदर्शितः । तत्र न्यूनं शाखा- न्तरेण पूरणीयं पूर्वेयुर्वेदिकरणं, तदने सिंहावलोकनन्यायेन वक्ष्यति वेदिकरणसमये, तद्वदिहापि सामर्थ्यसिद्धौ विशेषौ व्याचष्टे-

अत्रासंनयतः पवित्रे करोति ।

सायदोहाभावात्तदर्थमकृते अत्र काले करोतीत्यर्थः । इदं संनयनममावास्यायां दाक्षायणयज्ञिनः पौर्णमास्यामपि । दर्शेऽपि च 'दाक्षायणायज्ञेन सुवर्गकामो यजेत पूर्ण- मासे संनयेन्मैत्रावरुण्याऽमिक्षयाऽमावास्यायां यजेत' इति वक्ष्यति च । ततस्तु पर्वद्वये