पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । एवं स्वशाखानुसारेण सुचां व्यवस्थितोपादानवृक्षत्वं व्याख्यायेदानी शाखान्तरा. नुसारेण वैकतैकवृक्षोपादानत्वं व्याचष्टे-

तेषां यान्यनादिष्टवृक्षाणि विकङ्कतस्य तानि ।

अत्र वाशब्दाभावेऽपि विकल्पो शेयो विरुद्धगुणविधायिकयोः श्रुत्योरेकत्रोपसंहा. रायोगात् । तृणं द्वितीयां शाखान्तरीयां विरुद्धगुणविधायिकामस्मानुते वंशेऽविरो- धिना()प्रदर्शयत्नर्थतो व्याख्यातवाननेन सूत्रेण । तेषां नानावृक्षनानां पात्राणामस्म- च्छाखोक्तानां मध्ये यान्यवैकतानि शाखान्तरे च वैकङ्कतोपादानत्वेन निर्दिष्टवृक्षा- णि अस्मच्छालायावत्त (यां च तत्वेनानिर्दिष्टवृक्षाणि तान्यपि विकङ्कतस्यैव । अग्नि- होत्रवणी वयोः शाखान्तरवदस्मच्छाखायामपि वैकङ्कत एवाऽऽदिष्टः । तत्राविकल्पः । इतरेषां तु वैकङ्कतवृक्षनत्वेन विकल्प इत्यर्थः । तत्राप्यहोमार्थानि वरणस्योते वक्ष्यते । सत्राप्राप्सव वारणता विधीयते नियतैव । परिशेषाद्धोमार्थानामेव वैकङ्कतत्वेन विकल्पः।

अहोमार्थानि तु वारणस्य ।।

शम्यादीनि सर्वाण्यपि । इदमनेन वाक्यद्वयं व्याख्यातं यदाधान पठयते शाखा. न्तरे । तस्माद्वारणो वै यज्ञावैचरः स्यान्नत्वतेन जुहुयाद्वैकङ्कतो वै यज्ञाचरः स्याउनुहयादेवैतेनेति जैमिनीयैरुदाहृतम् । यज्ञावैचरो यज्ञपात्राणि । तपाऽऽधाने. टीनां स्वप्राधान्येनाङ्गस्वं यज्ञस्वेन, तवे पात्रविधानमिति पूर्वपक्षः । सिद्धान्तो यदा- हवनीये जुह्वति तेन सोऽस्यामीष्ट इत्यादिना । अग्निसंस्कारत्वावगमादिष्टयोऽप्यनि- संस्कारत्वेनाऽऽधानरूपा एवेति तासामयज्ञत्वमतो वाक्यमुत्कृष्यते प्रकरणात्तेनानारम्य विधिवाक्यमिति । दर्शपूर्णमासयोरग्निष्टोंमे वेदं गच्छति प्रकृतौ । तत्रापि यानि होमा- नि विकङ्कतस्य तानीत्येको वाक्यार्थः । द्वितीयस्तु यान्यहोमार्थानि तानि वरण- स्येति । एवमेव भरद्वाजेनाप्युक्तम् । सुचां लक्षणं याज्ञिका उपदिशन्ति- आयामं पञ्चधा कृत्वा चतुर्धा वाऽग्रतो द्वयोः । उपान्त्यः पात्रमित्युक्तो हविराश्रयभावतः ॥ १ ॥ उपान्त्यमागे विस्तारः स्वदैर्येण समो भवेत् । सोऽञ्जल्याकृतिरुद्दिष्टो बिलमत्र च वर्तुलम् ॥ २ ॥ षडङ्गुले बाहुमाभ्यां तदर्धेन च निम्नता। अरनिमाने हस्तस्य तलमानं बिलं स्मृतम् ॥ ३ ॥ १ ख. छ. द. 'मस्मनु । २ च.. "नि वार' । ३ छ. ट. भवरः । क.ग. च. 'बरः । छ. र. धवरः । ५क. ग. च. छ. ट. ववरो। ६ उ. चेदं । 1