पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- च० पटल महादेवकृतवैजयन्तीव्याख्यासमेतम् । १०५ ननु पूर्वेयुरमावास्यायां वेदिकरणमिति वक्ष्यति, प्रकृते दर्शतन्त्रं दर्शयता कथं नोक्तमित्याशझ्याऽऽह-

एतत्कृत्वोपवसत्यमावास्यायाम् ।

सत्यं तत्रोच्यते शाखान्तरीयं तदनेन विकल्पते । कुतः, अस्मच्छाखायामेतदेव कृत्वोपवासतौति यत उक्तम् । आयमाशयः-न चायमध्वोरुपवासविधिर्वतस्य याजमा- नधर्मत्वात्तस्मादुपरतेऽध्वोरुप वा समीपे निवासो वा विधीयते । स च पूर्वोक्तपाठक्र. मेण परिसरणान्ते प्राप्नोति तत्रैतदित्यनूयते, तदनर्थकं सदेतदेवेति साधारणमन्यशाला- विधिपरिसंख्यार्थमिति गम्यते । न च पाठेन श्रुतेरपरिसंख्येति वाच्यम् । वाशब्दमप्र. युञ्जानेनैतादृश्याः श्रुतेरेवानुवादो दर्शितः। सा श्रुतिरेतत्कृत्वोपवसत्यमावास्यायामिति । सा च ततोऽपि श्रुत्यन्तरात्माप्त ममावास्यायां वैदिकरणं तत्प्रतिषेधति, न तत्र वाश. ब्दापेक्षा, विहितप्रतिषिद्धत्वादस्मच्छ।खायां विकल्पो भवतीति नात्र वाशन्दो नापि वेदिकरणसमयेऽपोति श्रुतिभिरेव विकल्पो दर्शितः । पूर्वेयुर्वेदिकरणमपि बर्हिषः पूर्व वेदादनन्तरमित्यपि वक्ष्यते । भाष्यकारेणक एव प्रयोगों वहिष आहरणात्पूर्वतनः प्रदर्शितः प्राथम्यात् । न चान्तवेद्यनधः सादयति तथाचान्तर्वेदि शाखाया इत्यनुवाद. बलाद्वेदिकरणं पूर्वेयुरेवामावास्यायामिति वाच्यम् । प्रथमानुवादेन पौर्णमास्यामपि प्राप्नोतीति नायं मुख्योऽनुवादोऽपि तु वेदिशब्देन वेदिदेशग्रहणम् । यथा विध्यपरा- धेऽग्निहोत्रेऽन्तःपरिधि निनयेदिति देशलक्षणा तथैवात्रापि ततो न काचिदनुपपत्तिः । ननु पौर्णमास्यामपि मन्त्र ब्राह्मणानुसारेण सांनाय्यप्रयुक्तं विहायान्यस्त्येव समान तत्कथममावास्यायामित्युक्तं व्यावाभावादित्याशक्य शाखान्तरविधिवशात्तु न समानं पौर्णमास्यामित्याह -

पौर्णमास्यां तु ।

त्विति मन्त्र ब्राह्मणोक्तपदार्थक्रमनिवृत्तिः कियते । कथं तत्राऽऽह-

पूर्वेद्युरग्न्यन्वाधानमग्निपरिस्तरणं च ।

एतावदेव पूर्वगुरित्यर्थः । पदार्थान्तरं तु कुत्र, तत्राऽऽह-

श्वो भूत इध्माबर्हिर्वेदं च करोति ।

श्व इत्यव्ययमागाम्यनन्तरदिनाधिकरणवप्रतिपादकमुत्तरत्राव्यवहितेऽहीत्यर्थः । भूते प्राप्ते भूप्राप्ताविति स्मरणात् । इध्मादि करोति शाखान्तरीयविधिवशादित्यर्थः । ननुमन्त्र ब्राह्मणपाठप्राप्तः पदार्थक्रमः शाखान्तरीयश्रुत्या यद्यपि बाध्यते तथाऽपि पूर्वेधुरिमाबहिः करोति । यज्ञमेवाऽऽरभ्य गृहीत्वोपत्रसतीतिश्रुत्या विहितस्य कथं - १४