पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ सत्यापाढविरचितं श्रौतसूत्र- [प्रथमप्रमे- बाधन, न च तत्सानाय्यसमाभिव्याहारासंनयत एवेति वाच्यं, तथा सत्यसंनयतो दशेऽपि न स्यात्तथाचामावास्यायामित्यविशेषोपसंहारोऽपि न स्यात्तौ च समानवि- धानाविति परिभाषितत्वाच्च । किंच ' बर्हिषा पूर्णमा व्रतमुपैति वत्सैरमावास्याया. मेतद्येतयोरायतनमुपस्तीर्यः पूर्वश्च ' इत्येतत्क्रमसादेव यानुगृहीतलिङ्गेन सांनाय्यसंनिधेः शैथिल्यानिरङ्कुशा श्रुतिः पूर्वेद्युरिति प्रवृत्ता कथं बाध्यतेति तत्राऽऽह-

सद्यो वाा।

करोतीत्यनुवर्तते । श्रुत्योः समानबलत्वाद्विकला इत्यर्थः । समानेऽहि सद्य इध्मानाई. वेद चान्वाधानदिने यथाऽस्मच्छाखायां विहितं तथा कार्य न वो भूत एवेत्त्याशयः । ननु सद्यस्कालपौर्णमास्यामपि पूर्वेद्या सर्व प्राप्नुयादिति तत्राऽऽह -

सर्वं क्रियते ।। १२ ।। सद्यस्कालायामुपरिष्टाद्वेदकर्मणोऽग्नीन्परिस्तृणाति ।

सद्यस्कालत्वेनोपवसथयजनीयदिनयोः समानमेकमेव दिनमित्येवरूपेण प्रवृत्तिनि. मित्तेन प्रवृत्तया सद्यकालसंज्ञया सर्व सद्य एव । सर्वमिति पूर्वेयुः परेयुः शास्त्रान्तरव- शामाप्तमेकस्यामेव सद्यकालायां तिथौ करोति न तिषिद्वय इति भावः । भारद्वाने. नोक्तं 'सद्यस्कालां पौर्णमासीम्' इति, तदपि चेदनुसंधेयं तर्हि पूर्वसूत्र एवं व्याख्या- सद्यो वेत्येतावत्सूत्र पूर्वेयुः श्वो भूने चोकं समानेऽदि पूर्वेणाङ्का परेण वा करोति । पूर्वेण यदा तदा पूर्वोक्त एवं द्वितीयोऽग्न्यन्वाधानमियाब हेराहरणं वेदकरणं परिस्त . रणमुपवासः श्वो भूते कर्मणे वामित्यादि यथापाठमेव पक्षो वैकल्पिकः । परेणाका समानेऽति यदा तदा सयकालां पणिमातीमिति पारद्वा नोकः पक्षस्तृतीयः । यन. नीय एव दिनेऽन्नाधानमिध्मावहिर्वेदं परिस्तरणं च करोतीत्यर्थः । सूत्रान्तरेऽयं पक्षः पूर्वतनाभ्यां पक्षाम्यां समविकल्पतया पौर्णमासीमात्रनिष्ठतया व्याकृतो व्यवस्थयोक्तः । सर्व करोति सद्यकालायामिति पक्षः सद्यस्कालायामवेति व्या त्यातः । अत्र भाष्यकृता सद्यो वेति द्वितीयपक्षस्य पूर्वपक्षतया कृतस्य निराकरणेन सयो वेति व्याख्यातं, तेनैक एवं पक्षः स्थापितस्तव्याख्यानं सूत्रकृतः प्रयत्नाधिक्यस्य सार्थक्यासंपादकत्वादपेक्ष्यम् । मूत्रान्तरेषु चैतथैव विधया नानापक्षस्वीकारात् । सद्यस्काले सायमग्निहोत्रानन्तरं प्राप्त परिस्तरणं तत्तकालालामेऽपि पदार्थक्रमेणैव कार्य न्यायवलेनेति दर्शयितुं सबस्काला- यामुपरिष्टावदकर्मणोऽग्नोपरिस्तृणातीति दर्शितं, कालामावेऽपि क्रमपदार्थयोरुभयो- कोपो मा भूदिति । अत्र सद्यकालपौर्णमास्यामयमपरो विशेषः ।

संग्रहः -- श्वःपदं लुप्यते मन्त्र उभावग्नी च सर्वशः ।

नोहोऽस्ति प्रकृतौ नापि विकृतौ तद्विकारतः ।। 17 टीकापुस्तकेषु क्रियत इति स्थाने करोतीति वर्तते ।