पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सत्यापाविरचित श्रौतसूत्र-:: प्रथमप्रथे- नानुमन्यन्तेऽन्ये प्रेष्यस्य कर्भकतुरनिर्देशादश्वर्युतमाख्या च केन बाध्यताम् । म च भैषसामर्थेन पाध इति वाच्यं, प्रेषस्याऽऽस्मानं प्रत्यपि दर्शनात्स्वयमग्निहोत्र. होमे चोरेन्युजयेत्यात्मविषयत्वदर्शनात् । न च औषवैयर्थ्यम् । स्मृतिहि न यथाऽन्यस्य निगदेन जन्यते तथा खस्यापि जन्यमाना दृष्ट एवं संस्कारो मवेत् । तथोक्तं कात्यायनेन 'यथा प्रेषितमन्यः करोति पराधिकारात्तया वयं वा करोत्य. विरोधात् ' इति । भारद्वानेनापि- आमीध एतानि कर्माणि कुर्यादित्येकमध्वर्युरित्य- परम् ' इति । सन्ति प्रैषवचनानि च प्रेष्यस्यामावेऽपोति सूचितमेव भगवता परि. भाषायाम् । * यत्प्रेषस्य परप्रत्यायनार्थस्य यजुर्वेदविहितस्यापि सामादुचैरुच्चारणे प्राप्तेऽपि यदयमन्यत्र प्रवरसंवादाश्रावणप्रेषेभ्य उपांशुत्वं यजुर्वेदविहित इत्याह । तेन ज्ञापयत्यात्मानं प्रति प्रैषेऽप्युच्चैरुच्चारणं विधानप्तामर्थन निर्देशादन्य इति । परि- भाषाकरणाचानिर्दिष्टकर्तृके याजुर्वेदिकेऽध्वयुरेव कति सूत्रकृतो मतम् ।. परिस्तरणप्रकारमाह-

दर्भैरग्नीन्परिस्तृणाति ।

परिभोजनीयर्द भैरुपादेयविशेषणविवक्षया बहुत्वं विवक्षितं, तेनैकैकस्मिभागे चत्वारो दर्भा आचारान्यायेन तु बहुस्वं त्रित्वे पर्यवस्यति । कममाह-

आहवनीयं परिस्तीर्य गार्हपत्यमथ दक्षिणाग्निं गार्हपत्यं वा परिस्तीर्य दक्षिणाग्निमथाऽऽहवनीयम् ।

पूर्वो मुख्य क्रमो द्वितीय आधानक्रमो विशेषाद्विकल्पः । यदपि श्रूयते 'उपस्तीः पर्यश्वाग्निरपरश्चेत्याहः' इति तत्रापि पूर्व इति पूर्वमागे पूर्वमाहित इति व्याख्याना संभवात् । सभ्यावसथ्ययोस्तु क्रमेणात्रैवेति ज्ञेयम् । परिस्तरणसंनिवेशविशेषमाह-

उदगग्राः पश्चात्पुरस्ताच्च भवन्ति ।

पच्याचेति मध्ये चकारः पश्चात्पुरस्तादित्येकपदभ्रमनिवारणार्थम् । दक्षिणत उत्तरतस्तु मागमा इत्यर्थसिद्धम् । नात्रोत्तराधरमावोऽविधानात् । अत्र भरद्वाजेनोक्तं 'दक्षिणः • पक्ष उपरिष्टाद्भवत्यधस्तादुत्तरः' इति । सूत्रकृता स्मार्ते नियमविधानादनियमः श्रौत इति गम्यते ।

  • यत्पदमधिकम् ।

क. स. ग. च. छ... इ, 'पाकार। i