पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- पाणामन्द्रामादिविधीनामपेक्षाऽस्मच्छाखायां तन्मश्रनिगदानानात् । किंचिदस्मच्छाखाया मप्राप्तमेवान्द्य निषेधति । कनिन्निदित्वाऽन्यद्विधत्ते । पषा नोत्तरवेदिमुपवपति, य यादगन्ननिरित्यादि । तेम ज्ञायते सर्वशाखोपसंहारादेव प्राप्तस्य निषेधनिन्देति सर्व- शाखोपसंहारेण कर्मसिद्धिरिति । एवं चेदानीतनरनधीतसर्वशाखेरधीतसर्वशास्त्रैरपि प्रतिशाख व्यवस्थितधर्मस्वरूपं न शक्यत उपसंहर्तमिति सूत्राध्ययनादेवावगन्तव्यो व्यवस्थितो धर्मः। न चान्येऽप्यूषयो भिन्ननामानोऽमुं व्यवस्थितं धर्म वक्तुमाशते तादृक्- शक्त्यभिव्यञ्जकतत्तन्नामाभावात् । यत एकः सर्वज्ञः सर्वशक्तिरपीश्वरोऽपि न प्रभवत्ये. केनावतारेण सकलं प्रयोजनं साधयितुमिति नानाऽवतरति । मुनयोऽप्यवतारा एवेति दृश्यते पुराणेतिहासेषु । तथाऽप्यनादिशक्त्यतिक्रमणे न समर्था इति पूर्वपूर्वानुपूर्त्यनु- संघानाभिव्यञ्जकनामदामवद्धाः प्रवर्तमाना योगज्ञानचक्षुषा परिश्त्यान्यविषयमत्यक्त्वा स्वविषयं सूत्राणि प्रणयन्ति प्रातिशाख्यधर्मज्ञानायेति युक्तम् ।


ते हि-द्वापरे समनुप्राप्ते तृतीये युगपर्यये।

जातः पराशरायोगी वासव्यां कलया हरेः ॥ स कदाचित्सरस्वत्या उपस्पृश्य नलं शुचिः । विविक्त एक आसीन उदिते रविमण्डले ॥ परांवरज्ञः स ऋषिः कालेनाव्यकरहता । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ भौतिकानां च मावानां शक्तिहासं च तत्कृतम् । अश्रद्दधानानिःसत्त्यान्दुर्मेधान्हसितायुषः । दुर्भगांश्च जनान्वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद्दध्यौ हितममाघदृक् ॥ चातुर्होत्र कर्म शुद्ध प्रजानां वीक्ष्य वैदिकम् । व्यदधाद्यज्ञसंतत्यै वेदमेकं चतुर्विधम् ॥ ऋग्यजुःसामाख्या वेदाश्चत्वार उद्धृताः । इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ तत्रादधरः पैलः सामगो नैमिनिः कविः । वैशंपायन एवैको निष्णातो यजुषां मतः ॥ अथर्वाङ्गिरसामासीन्सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥ त एव ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा। शिष्यैः प्रशिण्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् । छ. स्थितं धग, च. छ, रापर।