पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ३१० पटटः) महादेवकृतवैजयन्तीव्याख्यासमेतम् । ९९ मादिमिरुत आपदि क्षेषः । यजुष्करणं सूत्रकारस्यानभिमतमपि लोकगीपरिहारा- र्यमपि कर्तव्यम् ।

सर्वासु दुग्धासु हुतः स्तोक इति विप्रुषोऽनुमन्त्रयते ।

द्यावापृथिवीभ्यामिति मन्त्रान्तः । विघुषः स्कन्ना दोबिन्दयो यदि सन्ति ।

द्यौश्चेमं यज्ञमिति सांनाय्यम् ।

अनुमन्यत इत्यनुषज्जते ।

दोहनꣳ संक्षाल्य संपृच्यध्वमिति कुम्भ्यामानयति ।

दोहनं दोहनपात्रमद्भिः प्रक्षाल्यान्तरे वाऽऽलोड्य सातय इति मन्त्रान्तेन तत्प्रक्षाल. नोदकमधिश्रितसांनाय्यकुम्म्यामानयति । दोहनमिति द्वितीयानिर्देशात्संक्षालनेन तस्य प्रतिपत्तिनिनयनेन संक्षालनस्य प्रतिपत्तिरिति गम्यते । प्रक्षालननाशे पुनः प्रक्षालन कुम्भ्यामानयतीति नास्ति विद्यमानस्य कुम्भ्यामधिकरणे प्रतिपत्तिमात्र विधानान वान- यनविधिप्रयुक्तं तत्।

श्रपयित्वा तूष्णीकेन सर्पिषाऽभिघार्य ।

सम्यक्पक्त्वा तूष्णीकेन मन्त्रवनितेन विधिना संस्कृतं तूष्णीकं तेन स्मात वृताः संस्कृतेनेति गम्यते । अन्यथा पदं व्यर्थ स्यातूष्णीमि(केने)ति । सपिषेति जातिवचनो बौकिकं घृतमाह । अतस्तेन कुम्भीगतसांनाय्यमभिधाभिषारयेत् । अपूर्वस्वाद्विधिः ।

दृꣳह गा बृꣳह गोपतिं मा वो यज्ञपती रिषदिति प्राचीनमुदीचीनं प्रागुदग्वा कर्षन्निवोद्वासयति ।

प्रागुदगीशान्ययं त्रिप्रकारो विकल्पः । नपुंसकनिर्देशात्कुम्म्या सह सानाय्यमित्य- वगम्यते । कर्षन्निव वर्त्म कुर्वन्निवोद्वासयति अङ्गारेम्य उत्कृष्योतदिग्भागं प्रति निर्म- मयति । आर्थिक स्थापयतीति मन्त्रान्तेनोत्कर्यमाणस्य संनिपातः--

पूर्वेद्युर्दुग्धं दधि द्दविरातञ्चनमेकस्या द्वयोस्तिसृणां वैकाहे द्व्यहे त्र्यहे वा सततमभिदुग्धमौपवसथाद्भवति ।

औपवमध्यात्पूर्वेश्चतुर्दश्यां दुग्धं लौकिकं गोपयो दधि कृत्वा हविरातश्चनं सायदोहातञ्चनमम्लत्वेन दधित्वलक्षणविकारजनकमौपवसथ्यो यष्टव्यानां देवतानां योऽग्निसमिपे वासः स उप वसथस्तत्संबन्ध्यहरौपवसथमन्वाधानदिनमिति यावत् । तस्मात्पूर्वेयुर्दुग्धमातञ्चनार्थ दधि संपादितं मवति । तत्रैकस्ये (स्या इत्यादिविकल्पे. नैकः पक्षो अह इत्यादि द्वितीय एतयोः कालभेदाद्विरोधादेव विकल्पो वाशब्दः योरन्यत्रान्वयात् । द्वितीये पक्षे तु संततममिदोहोऽत्रापि पूर्वद्यरित्यनुवृत्तिः । यचे. कस्या गोस्तद्दधि तदा चतुर्दश्यां प्रातर्दुग्ध्वा तस्मिन्नेव दोह आतञ्चनेन दधिकवे । > १७...श्यां वा प्रा।