पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ४ 0 सत्यापादविरचितं श्रौतसूत्र- (प्रथमप्र- दुग्धमिति शेषः । सपवित्रायां कुम्भ्याम् ।

यदन्यत्संप्रैषात्तेनोत्तरे दोहयति ।

संप्रेषव्यतिरिक्तेन दोहनविधिना द्वे गावौ दोहयति । उपसृष्टां मे प्रस्ताविति यत्रै. कस्मिन्द्रव्य इत्यादिन्यायस्य विलक्षणता क्रियाव्यवधानेन द्रव्यपृथक्त्वेन बाधमाशङ्कच विजातीयक्रियाम्यः पूर्वमेव कृतस्य प्रैषस्याविवक्षितोद्देश्यविशेषणवेनैव विभसर्वार्थ- त्वात्पुनःप्रैषाप्राप्तिरिति भावः । पूषाऽसि न विहारमिति संप्रेषस्यापि न प्राप्तिः पूर्ववत् । अयक्ष्मा वः । उर्ज पयः । द्यौश्चिम० । उत्सं दुहन्ति । कामधुक्षः । अमूं य० । सा वि० । देवस्त्वा० । एतन्त्रै दोहयति । तत्र विशेषमाह-

सा विश्वव्यचा इति द्वितीयाꣳ सा विश्वकर्मेति तृतीयाम् ।

अध्वर्युप्रतिवचने विशेषो गोदहा द्वितीयान्तनामग्रणेऽपि यथा नाम यदि न तादृसंकेतस्तदा यमुनां सरस्वतीमिति क्रमेण दोग्धा वर्गत्रयान्यतमो वा सच्छूद्रो वाऽग्निहोत्रमेव न दुह्याच्छूद इति विशेषप्रतिषेधाच्छूद्रोऽप्यधिक्रियते तस्य मन्त्रोचा. रणमपि स्थपतिवत् ।

तिस्रो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमाप्यायतां पुनर्व तसेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पतामिति त्रिः संप्रेष्यति ।

भत्र संप्रैषार्थस्य कर्तुमशक्यत्वान्न दृष्टार्थोऽयं श्रेषः । यतः कल्पतामिति पुनर्दोह- सामर्थमाशास्यते । अतो मन्त्रमेवोच्चारयेदित्यर्थः । अथ वा बहु दुग्धीत्येतावान्सप्रेष इतरदनुवादमात्र स्तुतिरिति गोदुहं प्रति प्रेषः ।

विसृष्टवागनन्वारभ्य ।। १० ।। उत्तरा दोहयति तूष्णीं वा ।

दोहनपक्षे पूर्ववदेव मन्त्राः । वानियमान्वारम्भत्यागमात्रमधिक, पुनरपि सा विश्वा- युरित्यादि *पुनरावर्तनीयं षडधिकास्वपि, तथैव विगृह्य दोहेऽपि । अत्र दोहस्य तूष्णी. पक्षे मन्त्रवर्भ सर्व गृह्यते षण्णां गवां दोहनं नित्यमुत्तरा दोहयति सर्वासु दुग्धास्वित्यत्र संख्याया अदर्शनाच्छास्त्रान्तरेण गवाधिक्यमुक्तं तदप्यनुज्ञातम् । षण्णां मध्ये कति. पीनाममा विगृह्य दोहनं व्याख्यातमेव । नामानि तु श्वेतां पीतामित्यादिगुणै यानि । सर्वाभावे लौकिके पयसि तदभावे दहिन वा सर्वमन्त्राञ्जपतीत्ययम बौधायनभरद्वा-

  • पुनःशब्दोऽधिक इति प्रतिभाति ।

१ कासग, च, ट. इ.क्षता। २ क. ग. च. ह. हैं, मेवाईख. "वत्वस्य स । छ. 2. "वता । क. ग. छ.ट. ठ... "प्रा