पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ स्तृ० पटला. महादेवकृतवैजयन्तीध्याख्यासमेतम् ।

अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीरित्युपसृष्टाम् ।

गोदुहोपसृष्टत्युक्ते तामनुमन्यत इत्यग्रिममाकृष्यते व्यवहितं वा पूर्वम् ।

ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुप वः सदेयमित्युपसन्नाम्।

दोग्धा दोहार्यमुपविश्यानुमन्यते, उप वः सदेयमिति लिङ्गात् । न वा विधाना- भावात् । स्वयमेव प्रयोजकत्वेन क; यत्पुरुषेण प्रयोज्येन कृतं स्वयमेव तत् । तदाऽध्वर्यरुपसृष्टामुपसनामनुमन्यते ।

द्यौश्चेमं यज्ञं पृथिवी च संदुहानां धाता सोमेन सह वा तेन वायुः । यजमानाय द्रविणं दधात्विति दुह्यमानामुत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं वधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधात्विति धाराघोषमनुमन्त्रयते ।

घोषं शब्दम् ।

दोग्धा हरति ।

दुग्धमिति शेषः । कुम्भी प्रति नयति दोग्धेत्यंत्राऽऽनिधानात्पूर्वमशक्यमध्वयों- दोग्धा करोत्यन्यदयुरेवेति ज्ञापितम् ।

तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्राय हविरिन्द्रियम् ।

तं गोनुहं कां गामधुक्ष इति पृच्छति । महेन्द्रपदवानपि मन्मो ज्ञेयः । गोधुक्प्रत्याह-

अमूं यस्यां देवानां मनुष्याणां पयो हितमित्यसाविति गोधुगाचष्टे ।

अध्वर्यु प्रति किममिति नाम गृह्णातीति ब्राह्मणं द्वितीयान्तं नाम गृहाति गङ्गामित्यादि।

सा विश्वायुरिति प्रत्युच्य ।

अध्वर्यः प्रतिवचनं दत्त्वा ।

देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपु(षु)वेति कुम्भ्यामानयति ।

च. सत्र नि" । २ क. ख, ग, च. छ. ट.. 'यमिति । ते।