पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ९६ 'सत्यापाठविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने-

उपसृष्टां मे प्रब्रूतादिति संप्रेष्यति ।

उपसृष्टां वत्सेन संगताम् । गोदुहं प्रत्येव प्रैषः ।

वसूनां पवित्रमसि सहस्रधारमिति कुम्भ्यां प्रागग्रꣳ शाखापवित्रमादधाति ।

स्पष्टमेतत् ।

अन्वारभ्य वाचं यच्छति धारयन्नास्ते ।

कुम्भीमन्वारभ्य पवित्र धारयन्नास्त इत्युभयेन संबध्यते । तथा चान्वारम्भ कृत्वा मध्ये न त्यति वाचं यच्छति यावद्विसंगविघानं शाखापवित्रं धारयन्निति संबन्धः ।

अदित्यै रास्नाऽसीत्यभिधानीमादत्ते ।। ९ ।।

मभिधीयतेऽनया सामिधानी तां रज्जुमादत्ते गोधुक् । अध्वर्योः कुम्म्यन्वार- मादादानादिकर्मणां विरोधादसमवादन्यः कर्तेत्युक्तमेव । तूणी निदाने । द्रव्य- पृथक्त्वेन मन्त्रावृत्तिः प्राप्ता वचनेन निवार्यते । तामिः कृत्यमपि तूष्णीम् । वैकल्पिक मन्त्रान्तरमाह-

त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहाऽऽगहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवतामिति वा ।

आदानं पूर्वमन्त्र उक्तं तस्यायं मन्त्रो विकल्पतेऽमिधान्यामेव मन्त्रालिङ्गात् ।

पूषाऽसीति वत्समुपसृजति ।

गोधुगेव गोसमीपं नीस्वा विसृजति मुञ्चतीति यावत् । पुंस्त्वमविवक्षितमुपसननेन संस्कार्यत्वात् । वत्सेन च दोहार्थ प्रस्रवः साध्यः ।

धावन्तं वाऽनुमन्त्रयते ।

अध्वयोरशक्यत्वात्स एव कर्ता मनसा लक्षीकृत्य पठेत् । उपसृष्टा मे प्रबूतादिति संप्रेषबलाद्दोग्धा होपसृष्टेति ततोऽध्वर्युः ।

विहारं गां चोपसृष्टामन्तरेण मा संचारिष्टेति संप्रेष्यति न दुह्यमानामन्तरेण यन्ति विहारं गां च ।

अन्तरेण मध्य उपसृष्टां वत्सेन संगतामुपसृष्टामित्यनेनोपसर्ननसंस्कारेणोपलक्षिता दुह्यमानां गां विहारं चान्तरेण नै यान्तीत्युक्तं सर्वेऽपि । व्ययाये प्रायश्चित्तमाह-

यदि व्यवेयात्सांनाय्यं मा विलोपीति ब्रूयात् ।

व्यवेयाद्यः कश्चन तदा सानाय्यं मा विलोपोत्यध्वर्युयादिदमेव प्रायश्चित्तम् । - १.ग. छ, ट, नयन्ती।