पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ४१९

स्पतये भ्राजस्वते । सौर्यपक्षे तथैव -एष ते योनिरिति ॥ ८ ॥

बार्हस्पत्यः पशुरुपालम्भ्यः ॥९॥

आग्नेयं सवनीयं पशुमुपाकृत्य बार्हस्पत्यमुपाकरोति' इति वचनाच्च । प्रजापतये त्वा जुष्टमुपाकरोमीत्यादि । प्रजानन्त इत्यादि(षु) द्विवचनेनोहः । सर्वमेकादशिनीवदेक एव यूपः । केचित्पृथगिच्छन्ति । तदोपशयपानीवतौ । एकयूपपक्षे द्वे रशने इत्यादयः स्वरुद्वित्वं सर्वदात्वेन । चोदनाभावाद्गणगणधर्मा न प्रवर्तन्त इति केचित् ॥९॥

प्रातःसवने सन्नेषु नाराशꣳसेष्वेकादश दक्षिणा व्यादिशति ॥ १७.३.१०॥

प्रातःसवने सन्नेषु नाराशंसेष्वेकादश दक्षिणा गावस्तुथो वो विश्ववेदा विभजत्विति विभज्य दानम् । दाक्षिणादिहोमो नयनादि च ब्यादिशति ॥१०॥

आज्येन माध्यंदिने सवनेऽग्निमन्वारब्धं कृष्णाजिनेऽभिषिञ्चति । यथाऽग्निचित्यायाꣳ शुक्रामन्थिनोर्वा सꣳस्रावेण ॥ ११ ॥

माध्मदिने प्रातःसवनवहानमात्रं दक्षिणाहोमं कृत्वा प्रातःसक्ने दक्षिणा दत्ता इह न दीयमानास्तृतीयसवने दातव्याश्चास्मिन्काले तीर्थेन नेयाः ॥ ११ ॥

अश्वद्वादश माध्यंदिने सवने ता उभयीरुपाकरोति । द्वादश तृतीयसवने ॥१२॥

ता वशायामुपाकरोति ॥ १३॥

अश्वद्वादश माध्यंदिने ददात्येकोऽश्वोऽन्या गावस्ता उभयीरुपाकरोतीति या माध्यंदिन आग्नेयीस्तृतीयसवनार्थास्तासां सर्वासामुभयोः पृथक्करणमित्यर्थः । माहेन्द्रस्तोत्रं प्रत्यभिषेक आज्येन । कृष्णाजिनमास्तीर्य तस्मिन्नासीनं यजमानमाभिषिञ्चति । शुक्रामन्थिनो । संसावेण · बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिर स्तुवते किरथे चियूयं पात स्वस्तिभिः सदा नः, इति सूत्रान्तरोक्तमन्त्रेणातिग्राह्यकाले बृहस्पते भ्रानस्विन्ध्राजस्वी त्वमित्यादि सुवच्छदसीत्यनुमन्त्रणम् । सौर्यपक्षे तृतीयसक्ने सम्नेषु नाराशंसेष्वेकादश गावः प्रदीयन्ते ।। १२ ।। १३ ।।

अपिवाऽष्टौ प्रातःसवन एकादश माध्यंदिने सवने द्वादश तृतीयसवने । अश्वं तृतीयशोऽनुसवनं दद्यादित्येकेषाम् । सर्वा माध्यंदिने सवन इत्येके ॥१४॥

अपि वेति विकलः ॥१४॥