पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ सत्यापाढविरचितं श्रौतसूत्रम्- [१७ प्री

मन्यत् ॥ १५॥ . - इति सत्याषाढहिरण्यकेशिसूत्रन्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां सप्तदशप्रश्ने द्वितीयः पटलः ।

17.3 अथ सप्तदशप्रश्ने तृतीयः पटलः।

त्रिवृताऽग्निष्टोमेनानिरुक्तेनान्नाद्यकामो यजेत ॥१॥

चत्वारास्त्रिवृतोऽग्निष्टोमा रयंतरसामानः । तेषां प्रथमेनानिरुक्तेन ग्रामकामो यजेत, ( आप० श्री० २२-७-१२) इत्यापस्तम्बः । निकायिनत्रिवृत्स्तोमा अग्निष्टोमसंस्था रथंतरसामानः । त्रिवृता यक्ष्ये ग्रामसिद्धयर्थमग्निष्टुदुपहवेन यक्ष्ये, ( यक्ष्यामहे) इत्यादि शेषं पूर्ववत् ।। १ ॥

अनिरुक्तं प्रातःसवनमित्येके ॥२॥

एक इति शाखान्तरोक्तं सर्वमग्निष्टोमवदित्यर्थः ।। २ ॥

अश्वः श्वेतो दक्षिणा । स ब्रह्मणे देयः ॥ ३॥

व्याख्यातमेतत्साद्यस्के । इतरेषां किंचिदानमुक्तम् ॥ ३ ॥

बृहस्पतिसवो द्वितीयः ॥ ४॥

द्वितीयो द्वितीययज्ञः । गतमन्यत् ॥ ४ ॥

ब्राह्मणो ब्रह्मवर्चसकामः पुरोधाकामो वा यजेत। यं वा स्थापत्यायाभिषिञ्चेयुः ॥ ५॥

ब्राह्मणस्य यज्ञो न राजन्यवैश्ययोः । त्रिवृता बृहस्पतिसवेन यक्ष्ये, बृहस्पतिमवाप्रवानि, पुरोधार्थमिति वा संकल्पः । सर्वमग्निष्टोमवत् ॥ ५ ॥

परिस्रजी होता भवति ॥६॥

परिसृद्भवतीति वचनाद्धोतृवरणकाले परिखनी होता भवति ॥ ६ ॥

अरुणो मिर्मिरस्त्रिशुक्रः ॥ ७॥

अरुणो वर्णतः । अक्षिणी यः पुनः पुनरुन्मीलति स मिर्मिरः त्रिशुक्रः कर्मभिः श्रेष्ठः । मातृतः पितृतश्च स्वयमभिजनविद्यावृत्तैर्वा । एवंभूतं होतारं वृणीत. इत्यर्थः॥७॥

बृहस्पते जुषस्व न इति बार्हस्पत्यमतिग्राह्यं गृह्णाति ॥ ८॥

अतिग्राह्यकाले प्राकृती द्वौ गृहीत्वा बार्हस्पत्यमतिमाह्यं गृह्णात्याझेयैन्द्रसौर्याणामन्यतमस्य विकारः । अपिवा समुच्चय एव न विकारः । अन्ते निवेशः प्राकृतानगृहीत्या स्थानापनत्वात्सौर्यविकारः । बृहस्पते जुषस्व न इत्युचमुक्त्वोपयामगृहीतोऽसि बह