पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ४१५

नाकसदा (प्रयतिना) यक्ष्ये । पूर्ववत्फलम् । चतुर्थस्य मस्तां नाकसदा प्रयतिना यक्ष्ये, तेजस्वी भूयास वीर्यार्थमिति वा । पञ्चमस्य नाकसदा त्रयस्त्रिंशेन प्रयतिना यक्ष्ये । प्राजापत्येन वेति स्वर्गार्थमिति । अथाभिभूरभिभुवा यक्ष्ये भ्रातृव्यमभिभवानीति । सर्व. मग्निष्टोमवत् । अथ विनुदत विनुदुक्थ्या यक्ष्ये, भ्रातृव्यविनोदनार्थमिति । शेष पूर्ववत् ॥ ४३ ॥ ४४ ॥ ४५ ॥....

चितिस्तोमः प्रजननकामः ॥ ४६॥

चितिस्तोमेन यक्ष्ये प्रजननामिति संकल्पः । सर्वमग्निष्टोमवत् ॥ ४६॥

गायत्रेणोक्थ्येन रथंतरसाम्ना ब्राह्मणः पुरोधाकामो यजेत् । द्वौ गायत्रौ पूर्वो ब्राह्मणस्य॥४७॥

गायत्रेण रथंतरसाम्नाऽग्निष्टोमेन ब्रह्मवर्चसकामो यजेतेत्यापस्तम्बः । अस्मिन्कर्मणि ब्राह्मणस्यैवाधिकारः । गायत्रावग्निष्टोमौ प्रथमयज्ञावित्यापस्तम्बीये विशेषः ॥ ४७ ॥

उत्तरः क्षत्रियस्य ॥ ४८ ॥

पूर्ववद्व्याख्यानम् ॥ १८ ॥

तेजो ब्रह्मवर्चसं ब्राह्मणस्य पूर्वेण क्षत्रियस्योत्तरेणोग्रमव्यथं न तु बहुपशू भवतः ॥४९॥

बृहस्पतिसवनं तस्य कर्म-त्रिकद्रुकेणाग्निष्टोमेनोभयोः संकल्पः । ब्राह्मणस्य ब्रह्मवर्चसं फलम् । क्षत्रियस्य राष्ट्रं जनपदमुग्रमायुधीयपुरुषप्राप्त्यर्थी मविचल्यु(अविचाल्यो)भवन्ति । राष्ट्रनिवासिनोऽपि चाल्पास्तथाऽऽयुधीयजनाच तथैव फलनिर्देशः । न तु बहुपशु इव भवत इति निन्दार्थवादः । ब्राह्मणक्षत्रिययोर्यजमानयोः कर्तव्यौ प्रथमयज्ञाविति ॥४९॥

त्रिवृताऽग्निष्टुताऽग्निष्टोमेनापूतो यजेत ॥ १७.२.५० ॥

त्रिवृताऽग्निष्टुताऽग्निष्टोमेनापूतो यजेत ब्रह्महत्यादिदोषदुष्टः सर्वपापक्षयामिति । सोमप्रवाकादि सर्वमग्निष्टोमवत् ॥ ५० ॥

आग्नेय्यः पुरोरुचः । आग्नेयी सुब्रह्मण्या ।५१॥

दशक्रय एव । केचिद्विकारेण अश्शुरशुस्ते देव सोमाऽऽप्यायतामग्नय एकधनविद आ तुभ्यमग्निः प्यायतामा त्वमन्नेनाऽऽप्यायस्वेत्यादि ॥ ११ ॥

आग्नेयीषु स्तुवतेऽजां हिरण्यं च दक्षिणा ॥५२॥

अग्निरजयोः साम्यत्वात्प्रतिनिधित्वाच्च ॥ १२ ॥

एतमेव चतुःष्टोमं कृत्वा श्रोत्रियोऽक्षहतः स्त्रीहतः कामहतश्चरणहतो वा यजेत ॥ ५३ ॥

१क. ख. चित्तिस्तो।