पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ .. सत्याषाढविरचितं श्रौतसूत्रम्- [१७ प्रश्ने

एतमेव चतुःष्टोममिति । एतमेवाग्निषु तं चतुःष्टामं कृत्वा श्रोत्रियोऽक्षहतो ब्राह्मणो । - यूतकारः । कितव इत्यर्थः । स एतेन चतुःष्टोमेनाग्निष्टुता यजेत । सर्वं पूर्ववत् । एतेन .. चतुःष्टोमेन स्त्रीहतो यजेत स्त्रीषु परिक्रि(रकी)यासु सक्तः । सबै पूर्ववत् । कामहतोऽ.. प्येतेन चतुःष्टोमेन यजेत । स्पष्टमन्यत् ॥ १३ ॥

अश्वः श्यावो दक्षिणा ।। ५४ ॥

गतः ॥ ५४ ॥

स ब्रह्मणे देयः ॥ ५५ ॥

सोऽश्वः ॥ ५५ ॥

यथाप्रकृतीतरेभ्यः ॥ ५६ ॥

अध्वर्वादिभ्यो दक्षिणा अग्निष्टोमवदिति भावः ॥ ५६ ॥

एतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम कृत्वाऽऽमयाविनं याजयेत् । अन्नाद्यकामं प्रजाकामं पशुकामं वा॥५७॥

याजयेदित्यन्वयः सर्वत्र । एतस्यैव वायव्यास्विति कर्मान्तरोपदेशः। अग्निघुघ(ष्टुद्ध)र्मात्मकस्तेन मेधावी यजेत । अग्निष्टुता यक्ष्ये, चिररोगमुक्त्यर्थं सर्वं पूर्ववत् । । अनाद्यकामोऽप्येतेन यजेत । अग्निष्टुता यक्ष्ये अन्नाद्यमवाप्नवानीति । प्रजाकामः प्रना! मवाप्नवानीति । पशुकामः पशूनवाप्नवानीति विशेषः ॥ १७॥

(एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामम् ।) एतस्यैव शक्वरीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामम् । एतमेव चतुःष्टोमं कृत्वा ग्रामकामः। ( अप्रवर्ग्या भवन्तीत्येके । ) त्रिवृताऽग्निष्टुता ब्रह्मवर्चसकामः । पञ्चदशेनाग्निष्टुता वीर्यकामः ॥ ५८ ॥

एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत । तस्य कर्म पूर्ववत् । ब्रह्मवर्चसमवासवानीति । प्रजाकामः प्रजामवाप्तवानीति भरद्वाजापस्तम्बौ । फलनिर्देशः सर्वत्र द्रष्टव्यः । एतयैव चतुःष्टोमं कृत्वा ग्रामकामो माममवासवानीति फलनिर्देशः । एतेष्वप्रवर्या इति केचित् । त्रिवृताऽग्निष्टुताऽन्नाद्यकामः । पञ्चदशेना-.. निष्टुता वीर्यकामः ( आप० श्री० २२-६-१३ ) इत्यापस्तस्वः ॥ ५८ ।।

सप्तदशेनाग्निष्टुताऽग्निष्टोमेन यज्ञविभ्रष्टो यजेत । यस्मिन्वा यज्ञक्रतौ विभ्रꣳशेत् ॥ ५९॥