पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- . [१७ प्रश्ने

षट्षोडशी निन्दितानाम् । द्विषोडशी कनिष्ठानाम् । अर्ध्वस्तोमो ज्येष्ठानाम् । चतुष्षोडशी सर्वेषाम् ॥ ४२ ॥

वाचः स्तोमेन यजेत । न च वसन्ते व्रात्यस्तोमः । वात्यस्तोमेन चतुःषोडशिना यक्ष्यामह इति संकल्पः । अकाम्यार्थः प्रायश्चित्तार्थस्तस्मान्न फलनिर्देशः । नाहींनो वात्यस्तोमश्चतुःषोडशी सर्वेषां गृहपतीनां दक्षिणतो दण्डस्थानीया । तदुक्तं भाष्यकारेण कपर्दिना-इतरेषां प्राकृत एव दण्ड उष्णीषं प्रतोदो यूपः । यथा प्रतोद उष्णीपेण सह पशुनियोजनार्थो भवति । उष्णीषो रशनास्थानीयः । पशोरुपकरणेऽसमर्थत्वाप्रतोदस्य काष्टान्तरं समर्थ (तेन) सह मिनोति । अथवा प्रतोदाकृतियूप उष्णीषण सह सर्वेषां यजमानानां कुर्यदिशावत् दक्षिणाकाल एवं कुर्वन्ति । एते भवा(भावा)स्त्रयस्त्रिंशदृत्विग्भ्यो दद्युरिति च्छन्दोगवचनम् । . ___षट्षोडशीयेनाशंसा निन्दिता वाक्या(वात्या) उपेयुः । पूर्ववद्वात्यस्तोमेन षट्पोडशिना यक्ष्ये । शेषं पूर्ववत् । स्तोत्रे वा शेषः । द्विषोडशी कनिष्ठा प्रथमवद्यु(दु)पेयुः । पूर्ववठ्ठात्यस्तोमेन द्विषोडशिना यक्ष्ये । शेषं पूर्ववत् । ऊर्ध्वस्तोमश्चतुर्थो ज्येष्ठनात्या उपेयुः । अथैष शमनीयानां मेध्यानां स्तोमा ये ज्येष्ठा इति च्छन्दोगब्राह्मणम् । प्रजननात्ते शमनीया इति च्छन्दोगसूत्रकारवचनात् । प्रजननसामर्थ्याज्ज्येष्टनात्या, व्रात्यस्तोमेनोर्ध्वस्तोमेन यक्ष्यामह इति । शेषं पूर्ववविधाय स्मृतिचोदितप्रायश्चित्तानि कृत्वा त्रैविधवृत्ति समवतिष्ठेयुः । ऊर्ध्वमन्यैः सह भोजनादयः । तत इतरेषां याजयेचैतान् । वाजपेयादिभिरुपनयनं कृत्वेति च्छन्दोगवचनात् । अथ नाकसदः पञ्च निकायिनस्तेषां प्रथम आतिथ्यानामत्यनिरुक्तमितरेऽग्निष्टोमा द्वितीया नाकसदो मरुतां चतुर्थो नाकसत्रयस्त्रिंशत्सामवेदविशेष आगमायतन्यः, न च्छन्दोगे विद्यते तस्मात्साम वेदान्तरं दृष्ट्वा पदार्थविज्ञानं कर्तव्यमिति भाष्यकारेणोक्तम् ॥ ४२ ॥

आदित्यानां प्रयतिरुक्थ्यो नाकसदां प्रथमः ॥ ४३ ॥ व्यावृत्तिं पाप्मना भ्रातृव्येण गच्छन्ति ॥ ४४ ॥ अग्निष्टोमा इतरे अङ्गिरसां द्वितीयः । साध्यानां तृतीयः । मरुतां चतुर्थेनौजो वीर्यमाप्नोति । त्रयस्त्रिꣳशः पञ्चम इत्येके । प्राजापत्यः पञ्चमः । प्रजाकामोऽभिभवा भ्रातृव्यमभिभवति(ते) । विनुत्त्या भ्रातृव्यं विनुदते ॥(ख० ५) ॥४५॥

आदित्यानां नाकसदा प्रयतिना यक्ष्ये पापक्षयार्थमिति संकल्पः । द्वितीयस्याङ्गिरसां नाकसदा प्रयतिना यक्ष्ये, स्वर्गार्थं पापक्षयामिति वा । निकायिनां तृतीयस्य साध्यानां