पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ४०९

विश्वजिच्छिल्पश्चतुर्थः । तस्य कर्म-साद्यस्क्रेण विश्वनिच्छिल्पेन यक्ष्ये । सर्वस्यानाद्यस्य प्रस्व(प्रसवं) गच्छेयमिति नामधेयाद्विश्वजिति विरोधेन निकायिनां धर्माः । सबै प्रथमवत् । ऋत्विावरणादयो नाहीनो विश्वनिच्छिल्पः साधस्क्रः पश्च(शव)श्च । तथैवोदित आदित्ये दीक्षणीयादिद्वयहसाद्यस्कः सुत्या च च्छन्दोगवचात् । अथ वा व्यहसाद्यो(ध्यो) वा दीक्षाप्रभृतिप्रायणीयान्तः प्रथमाहः क्रयप्रभृत्युदवसायान्तं सवनीयपरिस्तरणान्तं द्वितीयं सौम्यमुत्तमे च विश्वजिद्धर्माः सर्वपृष्ठसर्वस्तोमादयः सर्ववेदसदक्षिणा विश्वनिच्छिल्प इति । शिल्पयुक्त इत्यर्थः । वालखिल्यवृषाकपिकुन्तादिमिरित्येके । तत उदवसानीयान्तं विधाय रोहिणी वत्समित्यादि । ततः पादावनेजनादिसायस्क्रधर्मा भवन्तीत्यर्थः ॥ १८ ॥

श्येनेनाभिचरन्यजेत ॥ १९॥

श्येनादिशब्दास्तेष गुणविधिरुत कर्मनामधेयं वेति संशयः । अत्यन्तनिरूढत्वाद्गुणविधिज्योतिष्टोमादिषु काम्यत्वाच्च नित्यमुत्पत्तिशिष्टमपि सोमं बाधते । यद्वा गुणविशिष्टकर्मविधानमप्रसिद्धार्थकल्पनातो वरं मत्वर्थलक्षणा सोमादिवत् । नच यथा वै श्येनो निपत्येत्यादिवाक्यशेषदार्शतक्रियासामान्येन कर्मणि गौणत्वेन कर्मवचनत्वं युक्तम् । अत्यन्तविप्रकृष्टार्थत्वाद्रौणत्वस्य लक्ष्यमाणगुणैर्योगाद्वत्तिर्गौणीति वक्ष्यति । तदरं लक्षगैवाऽऽश्रिता । गौणत्वे चात्यन्तार्थान्तरपरत्वाच्छूतिबाधः | लक्षणायां तु तद्वत्यपि वर्तमानः श्येनशब्दो लोहितोष्णीपादिवदुपसर्जनार्थश्येनविधिपर एव करणीभूतेन तु यागेन करणीभूतस्यैकवाक्यता नान्तरेण मत्वर्थलक्षणां लम्यत इत्येकवाक्यत्वार्थ लक्षणाश्रयणम् । तात्पर्य तु श्रुत्यर्थ एवेति न श्रुतिबाधः । उच्यते-गणविधी तावत्स एव स्तोतव्यः । तस्य चाऽऽत्मनैवोपमानमनुपपन्नमिति तद्वयपदेशात्मकवाक्यशेषानुपपत्तिः । विशिष्टविधिस्तु गौरवादेवायुक्तः । न च सोमादिवत्पदान्तरस्यानन्यगतित्वं यथा वै श्येन इति वाक्यशेषानुसाराद्गौणत्वेन नामत्वसंभवात् । अवश्यं हि वाक्यशेषस्येदमेव प्रयोजनम् -कथं नाम श्येनशब्दस्य यागनामधेयता विज्ञायतेति । तस्मानामधेयम् ( जै० सू० १-४-५)। तस्य कर्म श्येनेन यक्ष्ये । शत्रुमरणार्थमिति संकल्पः । ऋस्विग्वरणकाले नास्यपुत्रान्छस्त्रशास्त्रकुशलाननूचानान्वा ऋत्विनो वृणीते । बति(वाता)नवनीतमाज्यप्रतिनिधिः । सर्वेषामङ्गानामाज्यकार्याणां वाताया दुग्धम् । अभिवाता व्याधिगता इति चान्दोगवचनात् द्रु(इ)तो क्षिप्तं भवति ॥ १९ ॥

रथौ हविर्धाने ॥ २० ॥

भवत इति शेषः ॥ २० ॥