पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० . सत्यापाढविरचितं श्रौतसूत्रम्- १७ प्

तैल्वको बाधको वा स्फ्याग्रो यूपः ॥ २१ ॥

चपालस्थाने विद्यते ॥ २१ ।।

शावनभ्ये अधिषवणफलके भवतः ॥ २२ ॥

चोदनाद्भवतः ।। २२ ॥

अग्नये रुद्रवते लोहितः पशुः ॥ २३ ॥

लोहितवर्णः पशुः ।। २३ ॥

सादयत्युपाꣳश्वन्तर्यामौ ॥ २४ ॥

हविर्धाने इति शेषः ॥ २४ ॥

शरमयं बर्हिः ॥ २५॥

भवतीति शेषः । यत्र यत्र बहिर्भवति तत्र तत्र औद्धवः प्रस्तर इत्यापस्तम्बः॥२५॥

वैभीदक इध्मः ।। २६ ॥

वैभीतक इध्मः सर्वत्र । बाणवन्तः परिधय इत्यापस्तम्बः ॥ २६ ॥

लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति ॥ २७ ॥

छन्दोमवचनात्प्रधानधर्मा हिरण्यमालावद्यजमानस्य लोहितोष्णीषादिनियमः । याग. काले निवीताः कण्ठालम्बितयज्ञोपवीता ऋत्विजः प्रचरेयुः ॥ २७ ॥

नवनवदक्षिणाः कर्णा बण्डाः कूटाः ॥ २८ ॥

खण्डा काणा इत्यापस्तम्बीये विशेषः ।। २८ ॥

तां दक्षिणाकाले कण्टकैर्वितुदेयुः ॥ २९ ॥

तो लोहितोष्णीषादिकाम् । वितुदेयुः पीडयेयुरुद्गाता लोहितोष्णीषादिभिवितुदेयुः समाख्यानात् । अत्राप्यापस्तम्बीये विशेषः- इच्छन्हन्येतेति कण्वस्थतरपवमाने कुर्याबृहत्पृष्ठम् । जीयेतेत्येतद्विपरीतम् । परां परावतं गच्छेन्न प्रतितिष्ठेदिति पूर्ववप्लवं च ब्रह्मसाम कुर्यात् । प्रजापतेरेकत्रिकोऽग्निष्टोमः सर्वस्य पाप्मनो निर्दिश्य गच्छति । 'चतुर्विशतिं गा दक्षिणा ददाति' ( आप० औ० २२ ४-२९) इति । यदीच्छन्हन्येतेति तथा रथंतरपवमाने माध्यंदिने बृहत्पृष्ठो भवत्येतद्वा विपरीतसानोः सर्वज्यानि जीयतेति श्येन आरब्धश्चेत्तदानी विपरीतं बृहत्पवमाने रथंतरपृष्ठ इति सर्व. ज्यानि पक्षे परां परावतं गच्छेद्यत्र तत्रापि न प्रतितिछेदिति श्येन आरब्धस्तदा पूर्वव. समानविधिः, रथंतरपवमाने (वा) बृहपृष्ठ इति तदा प्लवं ब्रह्मसाम कुर्यात् । इतरयोस्तु पक्षयोः प्लव आहवे वरमाणं सर्वज्यानिश्च । यत्र कुत्रचित्प्रतिष्ठानिवृत्तिश्च श्येनफलं शेषमुक्तं साद्यस्को वा श्येन एकत्रिकस्ताः षट्साद्यस्का इति शौचि(!) वक्षति(वक्ष्यति )