पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४०४ सत्यापाठविरचितं श्रौतसूत्रम्- १७ प्रश्

खलेवाली वा । वडवा श्वेता दक्षिणा । ब्रह्मणे देया । यथा प्रकृतीतरेभ्यः परिक्रिया चतुर्विꣳशतिस्तोत्रीयेण भ्रातृव्याय प्रोच्य यजेत । विश्वजिच्छिल्पेन सर्वस्तोमेन सर्वान्कामानवाप्नोति ॥ १८ ॥

मुख्यं षोडशिमन्तं कृत्वा पुनश्च क्रम एवमग्निष्टोममिन्द्रस्तुतं विश्वजित्सर्वपृष्ठोऽतिरात्रो दशमाहविकारः पूर्ववन्मानादि । तैत्तिरीयाणां क्लप्तिः । तृतीयच्छन्दो[नु]क्रमाच्छन्दोवतां दशरात्रेण यक्ष्ये पुरुषं पशुमोजो विद्मामी(न्दानी:)ति फलनिर्देशः । अहविशेष:-अभ्यासङ्ग्यः षडन्तः । यत्र च्छन्दोमातिरात्रस्तत्रापि मानसम् । अभ्यासङ्ग्य इति कोऽर्थः । तृतीयसवनषट्त्रिंशस्तोत्राणां समुदायः । अथैतेषामभ्यासग्यः पञ्चाहश्चत्वारः छन्दोमा अतिरात्रपृष्ठव्यमहरतिरात्रो धि( विधी )यते । उभयपक्षे चतुर्थ पोडशी, चत्वारश्छन्दोमा इति । अपि वाऽन्येन सहातिराने छन्दोमानां चतुर्थस्य नामातिदेशान्मानसप्रातिरतिरावस्य स्थानात्प्राप्तिः । एवं सत्युभयत्र केचित्कुर्वन्ति । अतिरात्र एवोभयपक्षेऽनिषोमीयपशुक्लप्तिश्च पूर्ववत् । कौसुरबिन्दश्चतुर्थः-कौसुरबिन्देनातिरात्रेण यक्ष्ये । बहवो भूयादिपूर्ववत् । अह. योगविशेषः -वृतोऽग्निष्टोमः पाठिकस्य पूर्व यह विकारः, त्रयः पञ्चदश उक्थ्याः । उत्तरत्र्याइविकारास्नयः सप्तदश उक्थ्याः । छन्दोमानामविरामः । एकविंशोऽतिरात्रः । अत्रापि मानसमनाका पशुक्लातिश्च पूर्ववत्पयस्यान्तम् । पौण्डरीक एकादशरात्रोऽयुतदाक्षिणाऽत्र कर्म द्वादशाहवत् । शिशिर एकाष्टकायां पौण्डरीकेण यक्ष्ये सर्वामृद्धिमवाप्नबानीति । अथवा परमेष्ठितां गच्छामीति । अथवास्वर्गार्थमिति । महाग्निः काठको वौपवसथ्यान्तं द्वादशाहवत् । अग्नीषोमीये रात्री वसतीवरीः परिहृत्य पयसां विशसनं कृत्वाऽभ्यासङ्ग्यः षडहस्याऽऽरम्भः । अभ्यासङ्ग्यः षडहश्चतुष्टोमोऽग्निष्टोमस्त्रयश्छन्दोमातिरात्रश्छन्दोमानामिति वाक्यधर्माः केचित्स(षड)हान्तः । मध्वशनादि । अथ चतुष्टोमच्छन्दोमानां पृथग्विकारोऽन्वहं सहस्राणि ददाति । अश्वसहस्रमुत्तमेऽन्वहं शतमाना अत्र गावः । अथ ग्रहः-ऐन्द्रवायवामः शुकाम आग्रयणाय एव त्रिरावृत्तिर्भवत्यहा दशम ऐन्द्रवायवाग्र इत्यादि । अथ कापेयानामन्वह एकैकेन ध्यत्यासेनामो यूपः प्राकृत एव । चषालो युपो भवति । बीयुत्तस वेदिः वीहीणां खल उक्ता (तरा)वेदिः । भारद्वाजो होता भवतीत्यापस्तम्बः । आस्मन्क्रताविति शेषः । शेषं पूर्ववत् ॥