पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ४४७

कुर्यात् । कच्चिन्नाहीन · इत्युक्ते नाहीनः साद्यस्कोऽनुक्रीत्ववः श्वः सुत्येत्यश्वारूढा ऋत्विज आग्नेयाद्यदिष्टिा पशुर्वा पूर्ववत् ।। शयनं चाशयन च तथैव दीक्षणीयादि प्रायणीयान्तं विधाय विरामः । श्वोभूते सोमक्रयप्रभत्युदवसानीयान्तं छन्दोगवचनात्तस्य क्रयप्रभृत्युत्तराहः स्यादिति वचनात्रि(स्त्री) गौः समक्रयणी प्रकृतिवत् ॥ ८॥

प्रक्ष्णुताग्रो यूपः॥९॥

.स्तक्ष्णतायो यपो भवति ॥९॥

संमीलनं वेदिर्हविर्धानेऽग्नीषोमीयो वसतीवरीर्दक्षिणा च ॥१७.२.१०॥

बीयुर्वरा वेदिः । ब्रीहीणां खल उत्तरवेदिः ॥ १० ॥

प्रथमेन समानं चात्र द्वेष्यस्य वरणम् ॥ ११ ॥

गतः ॥ ११ ॥

यद्यत्स्वाराज्येन सद्यः स्वाराज्यं गच्छति ॥१२॥

यद्यत्स्वाराज्येन च्युत इत्यर्थः ॥ १२॥

अग्नेरग्निष्टोमेन सर्वमन्नाद्यमवरुन्धे ॥ १३॥

अन्नं ददातीति ह्यन्नाद्यं प्रतिबध्नातीत्यर्थः ॥ १३ ॥

प्रजापतेरेकत्रिकोऽग्निष्टोमः । प्रजापतिमाप्नोति ॥ १४ ॥

तेन प्रजापतिस्वाराज्यमाप्नोति ॥ १४ ॥

भ्रातृव्येप्सायामनुक्रियौ पश्वालम्भो भोजनꣳ हिरण्यान्वसनꣳ शय्यावनयनम् । प्रथमेन समानꣳ सदः ॥ १५ ॥

- गतः ॥ १५ ॥

सोमप्रवाको दधिद्र(दृ)तिश्च ॥ १६॥

व्याख्यातः ॥ १६॥

अत्राश्विपदं परं मध्ये क्रोश ऋत्विजो विरहिता भवन्ति ॥ १७॥

ऋत्विनोऽध्वादयः ॥ १७ ॥

त एनं प्रातरुपसमेत्य प्रजापतिर्गोधूमोर्वरा वेदिर्गोधूमानां खल उत्तरवेदिरारोहणे हविर्धाने विमितꣳ सदः । स्फ्यो यूपः स्या( स्फ्या )ग्रः

१ ख. "ध्येध्यैकोशः । पान