पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सत्यापादविरचितं श्रौतसूत्रम्-... [१७ प्रश्ने

अथ सप्तदशप्रश्ने द्वितीयः पटलः ।

द्वितीयस्यैकविꣳशतिमग्निष्टोमसाम कृत्वाऽऽमयाविनं याजयेदेतेनान्नाद्यकामं प्रजाकामं पशुकामं वा ॥ १ ॥

एतेनोत्तरे व्याख्याता:-द्वितीयस्य कर्म साद्यरक्रेण यक्ष्ये चिररोगमुक्त्यर्थमामयाव्यन्नादिकामी पशुकामी वा । एतेन यजेत. । शेषं पूर्ववत् । पञ्चदशमग्निष्टोमसाम कृत्वा ( १२-४-२ ) इत्यापस्तम्बः । पञ्चदशस्तोममग्निष्टोमसामः । छन्दोगानामेकविं. शमग्निष्टोमसाम द्वितीयस्य कर्म ॥१॥

तिसृभिस्तिसृभिरावर्तते ॥२॥

ऋम्भिरित्यर्थः ॥ २ ॥

तृतीयस्य चतुर्थस्याष्टादशावुत्तरौ पवमानौ वा ॥ ३ ॥

हीनानुजावरोऽनुक्रिया । तस्याष्टादशावुत्तरौ पवमानौ चेत्यापस्तम्बः ॥ ३ ॥

परोक्षपृष्ठौ वा चतुरष्टादशः । पञ्चमो होतुराज्यमष्टादशावुत्तरौ पवमानौ । होतुः पृष्ठं परिक्रीश्चतुर्विꣳशबहिष्पवमानः स्वर्गकामा भवन्ति॥४॥

छन्दोब्राह्मणमतात् ॥ १

हीनानुजावरोऽनुक्रिया । तस्य चतुर्विꣳशावुत्तरौ पवमानौ ॥ ५ ॥

हीनानुजावरोऽधिकारी | आनुजावरो व्याख्यातः । स एव हीनः दुःखभीर्दारिद्र्यादिभीर्वा न मन्त्रिरिति कर्म नाम । श्वः सुत्येति च । तस्य कर्म साद्यस्वेणानुक्रियया श्वः सुत्या यक्ष्ये । आदित्यानवाप्नवानीति संकल्पः सर्व प्रथमवत् ॥ ५ ॥

अश्वसादः सोमप्रवाकः ॥ ६ ॥

एक एवाश्वारोहः । न रथारोहः ॥ ६ ॥

दधिद्रुतिश्च त्रिकोशेऽन्ततः प्राह ॥ ७ ॥

क्षीरद्रुतिस्थाने दधिद्वतिर्भवति । त्रिकोशेऽन्ततो गव्यूत्यन्तत इत्यर्थः ॥ ७ ॥

स्त्रीगौः सोमक्रयणीः ॥ ८॥

योजने प्रथमं तत्राऽऽङ्गिरसमध्वर्युमथ क्रोशे दक्षिणतो ब्राह्मणोऽथ द्विकोशे पश्चिमे भारद्वानं होतारमत्रोत्तरतस्त्रिक्रोशेऽन्तत उद्गातारमेवं सोमप्रवाके तत्र तत्र गत्वा वरणं