पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ४०५

संवत्सरं नोपर्युपविशेत् । न माꣳसमश्नीयात् । न स्त्रियं नावपद्येत । न पादाववनेनिजीत नाञ्जीत नाभ्यञ्जीत । सा दीक्षा । यदि संवत्सरं नोदाशꣳसीत । द्वादशाहम् ॥ (ख०४) ॥ ५३ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे सप्तदशप्रश्ने प्रथमः पटलः ॥

संवत्सर द्वादशाहं वा पादावनेजनादि व्रतम् ॥ तत्र श्लोकः--

एकोहेष्विति यत्सूत्रं प्राप्तस्याप्यनुवादकम् । केचिद्विधायक ब्युरानर्थक्यमयात्ततः ॥ बृहत्पृष्ठे कृतावेवं सहस्र तत्र दक्षिणाः ।। श्यैतस्य विद्यमानत्वात्सहस्रेणैव शिक्षति ॥ ' अग्निरुत्तरवेदिश्च विकल्पेन विधीयते । ज्योतिस्त्रिकद्रुकस्त्वाद्या गोत्रिकद्रुक एव च ॥ आयुत्रिकद्रुकस्त्वायुर्वाक्यानामद्वयं भवेत् । . . एकाहेषु च साद्यस्के नाग्निः पक्ष्योश्चितिर्बुवा || ...' एकाहेषु सहस्रेषु नाचिकेतस्तु वा भवेत् । । नियतं केचिदिच्छन्ति सहस्रेऽश्वतरः स्मृतः ॥ त्रैधातवीययाऽऽदौ स्यादन्ते चैव ततः परम् । : ..... दक्षिणापृष्ठसंस्थाननिर्देशे नियमो न हि ॥ एषु त्रैधातवीया हि सर्वपृष्टस्तु विश्वजित् । अनावश्यतरं प्रोक्तं दीयते सकलं धनम् ।। ज्येष्ठ्यस्य च विभज्यैवं दत्त्वा धावेत्सुतं पुनः । उत्तमा दक्षिणां नीत्वा यन्मेदस्तु जपेत्ततः ॥ संस्थाप्य रोहिणीमादि शेषमुत्तरतः परम् । इन्द्रस्याभिजिता यज्ञे सहस्रं तत्र दीयते ॥ एकयुपे ह्यनग्नौ च तथैकादशिनाः स्मृताः । उत्तरं सर्वजित्कर्म पापस्याद (पापानाम') पनोदकम् ॥ चयनं नियतं प्रोक्तं व्रतं वत्सरमेव च ॥ १३ ॥.. ... इति सत्यापाढहिरण्यकोशसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां सप्तदशप्रश्ने प्रथमः पटलः । . . . .।