पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१-पटल:-] . महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ४.३

यवानीं खल उत्तरवेदिः॥ ४२ ॥

यवखल उत्तरवेदिस्थाने स्यात्तदनुसारेण वेदिः । तत्खले वित्तायनी मेऽसीत्यादि क्रियते । एवं चात्वालदेशेऽम्याधानादि लुप्यते । ध्रुवोऽसि० देवेभ्यः कल्पस्वेत्यादि सर्वं भवति । न तूत्तरनाभिनिवपनम् । चतुःशिखण्डा । इन्द्रघोषस्त्वा० इत्यादि प्रच्छादनान्तम् | न त्वत्र व्रतप्रदानम् । सर्वत्र साद्यस्के तदानीमेवाऽऽपराणिक्या प्रचर्याप्रचर्य वा पौर्वाहाणिक्या, असे त्व५ सुजागृहीत्यादेर्लोपः । अग्निं ज्योतिष्मत इत्यादेश्च पौर्वाङ्गिक्या प्रचर्य तदानीमेवाऽऽपराणिक्या प्रचर्याप्रचर्य वाऽग्निप्रणयनं व्याघारणादि क्रियते उत्तरवेदेः परिग्रहश्च भवति । अग्निवत्युत्तरं परिग्राहम् ॥ ४२ ॥

आरोहणे हविर्धाने ॥ ४३ ॥

आरोहणे हविर्धाने देशगमनार्थे शकट इत्यर्थः । हविर्धानप्रवर्तनाद्याग्नीध्रमण्डपसंमार्जनं प्रकृतिवद्बोध्यम् ।। ४३ ॥

विमितꣳ सदः॥४४॥

पारमित सदो व्याख्यातम् । पूर्वमेव कृतं भवति सद इति भरद्वाजः ॥ ४ ४ ।।

स्फ्यो यूपः स्फ्याग्रः खलेवालीति वा ॥ ४५ ॥

स्फ्यो यूपो भवति । स्पष्टमन्यत् । केचिदौदुम्बर्यादेलोप ऐन्द्रमसीति संमितामिमर्शनमौदुम्बर्यादिहोमश्च लुप्यते । केचित्तत्स्थाने स्थाणुमिच्छन्ति ॥ ४५ ॥

अग्नीषोमीयकालेऽग्नीषोमीयमेकादशकपालं निर्वपति । ईजानस्य गृहाद्वसतीवरीर्गृह्णाति ॥४६॥

अग्नीषोमीयपशुकालेऽनीषोमीयेष्टिरेव । प्रस्तरादिहरणं नत्वातिथ्याया बर्हिः पारीस्तरणादि कर्मणे वा । यज्ञपात्रसादनादि प्रचरणीं खुचं पञ्चमी प्रयुनक्त्येकादशकपा. लानि स्फ्यश्च द्वंद्व ( कृष्णाजिनादिषट्सर्वाण्यष्टकादीनि ) पवित्रकरणं यजमान वाचं यच्छ संविशन्तां वाग्यतः पात्राणि वानस्पत्याऽसीत्यादि । अग्नीषोमाभ्यां जुष्टमित्यादि । से ब्रह्मणः पृच्यस्त्वेत्येवमन्तं कृत्वा वेदिकरणादि । प्रोक्षणीरासादयेत्याज्यस्य ग्रहणकाले प्रचरणमादित इत्यादि गृहीत्वा प्रैतु ब्रह्मणस्पत्नीत्यादि नत्वजमनुनयन्ति तथे. ध्मावहिषोः प्रोक्षणादि आज्यान्यभिमन्व्य युपमानं सामिधेनीभ्य इत्यादि । अग्नीषोमीयेन पुरोडाशेन प्रचर्य पिता पुत्रीयार्थ संप्रेष्यति । तमाह्यार( ये )जानस्य गृहाबहुयाजिनो गृहादित्यर्थः । तस्माच्च वसतीवरीर्गृह्णाति । अपरेण शालामुखीयमुपसादयित्वा स्विष्टकृदादिसिद्धमिष्टिः सतिष्ठते । - संस्थितायां वा वसतीवरीः परिहृत्य संप्रेष्यति । या यजमानस्येत्यादि पञ्चदोहार्थ शाखाद्वयाहरणमातिथ्याया बर्हिस्तूष्णीमुपसन्नह्यति । तान्परिधीपाशुक इध्म उपसन्ना