पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.४०२ . . सत्यापादविरचितं श्रौतसूत्रम्- - [१७ प्रश्ने

यन्नवनीतमुदीयात्तदाज्येऽवनयेत् ॥ ३५ ॥ योजने चतुर्युजा प्राच्यां दिशि युग्यक्रोशोत्सर्गेणेतरासु प्रसव्यꣳ स्थूरिणां ततः परिक्रमयेदश्वतरी रथो वैकप्रदक्षिणं योजनादीनि वा क्रोशान्यश्वरथेन प्रदक्षिणम् ॥ ३६॥

व्याख्यातमिदम् ॥ ३४ ॥ ३५ ॥ ३६ ।।

व्याख्यात उत्सर्गः ॥ ३७॥

एवं देवयजनं गत्वाऽध्यवसायाग्निहोत्रहोम हुत्वा महाराने वुद्ध्वा प्रातरनिहोत्रं जुहोतीति च्छन्दोगवचनात् । हुत्वाऽऽज्यं पशव इत्यादि रात्रावेव संभारयजुः । अथ सोमपरिवेषणाद्यथं सप्तहोता, उदित आदित्ये पुनः प्रणीय स्वे दक्ष इत्युपस्थाय दीक्षणीयाद्यभिधानान्तम् । अत्र व्रतलोपः । व्रतं कृणुतेति वाग्विसर्ग एवाग्निोतिष्मत इति प्रकृतिवन्न जागरणं, न पृषा सन्नेति केचित्कुर्वन्ति । एष्ट्री स्थेत्यन्तं कृत्वाऽहं तदस्मि० आजुह्वान इत्यादि व्याख्यातम् ॥ ३७ ॥

त्रिवत्सः साण्डः सोमक्रयणः ॥ ३८ ॥

प्रायणीयया प्रचर्य सोमक्रयणः । त्रिवत्सः साण्डः सोमक्रयणः । तत्र सोमक्रयप्रकाशकानां मन्त्राणामूहो मीमांसकैरभिहितः । केचिदृहेन तस्या आत्मा तस्या रूपमिति तत्र दशक्नुथ एव ऋतुपरत्वेन विधानादेव द्रष्टव्या। अन्ये त्वेवं मीत्वा सोमं तत आतिथ्यप्रचारो न तु वृत्तं कालाभावात् । तानूनप्त्रादि । न तु प्रवर्यः काललोपात् । केचिदिच्छन्ति । या त अग्न इत्यादि मार्जनान्तम् ॥ ३८ ॥

उपसत्सु त्रिः संमीलेत् ॥ ३९॥

उपसदः कर्मोपसत् संवर्तमानासुः त्रिः संमालेत् । एकासामुपसदामसंमीलनेन त्रिरा. प्रभक्तिः ।। ३९ ॥

संमील्य वा प्रचरेत् ॥ ४०॥

अपि वा नापराह्निक्योपसदस्तस्माद्विकल्पः । पौर्वाङ्गिकीनां लोप एव । पौर्वाहणिक्या प्रचर्य संमील्य वेदिमानम् || ४० ॥

यवोर्वरा वेदिः ॥ ४१ ॥

भवतीति शेषः । यवभूमिः सस्यायति(स्ययुता) वेदिर्भवति तां यवभूमि विमत्वेति मिनोति इमां नराः कृणुतेति न भवति । पश्वादिषु खननार्थस्य वेदं कृत्वा स्तम्बयनुरादि क्रियते । खनि प्रत्यवेक्ष्य वसवस्त्वा० अपाररुमेत्यस्य लोपः । इमां नरा इति च लुप्यते । देवस्य सवितुः, चतुःशिखण्डा तस्यां सुपर्णाविति भवति ॥ ४१ ।।