पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । ४०१

यत्याहवनीय व्यापारयत्युत्तरवेदि यथाप्राप्तानुवादो द्वयहकालः पशुरिति न्यायः । न सद्यस्कालः । अतः परं धारयत्याहवनीयमित्यादि । श्वोभूते व्याधारणप्रभृति तस्मिन्नहनि प्रोक्षणान्तं कृत्वा विरामः । सर्पि. ष्मदशनं जायापत्योरावश्यकमिति भाष्यकृत् । रात्रौ शयनकाले हिरण्यं मुखे न्यस्य (निधाय ) प्रियाया ( भार्याया) वोरू (रों) शेते ब्रह्मचारी भूत्वा यजमानः । उपधानस्थानमूरुं कृत्वा रात्रौ न मैथुनादि । ब्रह्मचारिवचनात् ।। श्वोभूतेऽग्निप्रणयनादि आज्यानि सादयित्वा युनजिम तिन इति केचित् । एता असदन्निति यूपत्रयस्योच्छ्यणं, पशुभिरेहीत्यादि । केचिदाझेयं कृष्णग्रीवमुपाकरोति । श्वेतपृष्ठं बार्हस्थत्यमुपाकरोति । एकादशिनीवदिति । अग्नये त्वा जुष्टं ० सोमाय त्वा जुष्टं० बृहस्पतये त्वा जुष्टं० उपशयनीयानामानिर्देशः सर्वमेकादशिनीवत् वपाहोमान्तं कृत्वा शेष पूर्ववत् । केचिद्धाता रातिरिति नव समिष्टयजूंषि जुहोतीति । ब्राह्मणतर्पणान्तोऽयं पशुरिति भाष्यकृत् ॥ २७ ॥

तदलाभ एतासां देवतानामानुपूर्व्येणाऽऽग्नेयोऽष्टाकपालश्चरू चेतरौ ॥ २८ ॥

अथवा -एतासां देवतानामष्टाकपालः प्रथमः पुरोडाशः, इतरौ चरू । एवमि.ष्टिवा पशु भवतीति भरद्वाजवैखानसावाहतुः ॥ २८ ।।

धारयत्याहवनीयम् ॥ २९ ॥

पाशुकवदत्रापि द्रष्टव्यम् ।। २९ ॥

व्याघारयत्युत्तरवेदिम् ॥ १७.१.३० ॥

आधारो यज्ञस्य शिरःस्थानीयः। प्राधान्यात् प्राथम्याद्वा । गतमन्यत् ।। ३०॥

सर्पिष्मदशनम् ॥ ३१ ॥

दंपत्योः ॥ ३१ ॥

हिरण्यं मुखेऽन्वास्यान्तरौ प्रियायै भार्यायै ब्रह्मचारी शेते ॥ ३२ ॥

व्याख्यातम् ॥ ३२ ॥

इष्ट्या यक्ष्ये । ऋत्विजः समारूढा भवन्ति ॥ ३३ ॥

एवमिष्टिकर्म पशुकर्म वा समाप्याग्नीन्समारोप्य देवयजनम् ॥ ३३ ॥

तान्निधाय श्वोभूते सर्वदिशोऽश्वरथा सक्षीरदृतयः सोमप्रवाका विधावन्ति ॥ ३४ ॥ तेभ्यो