पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ सत्यापाढविरचितं श्रौतसूत्रम्-- [१६ प्रश्ने--

द्वादशोपसदः ॥ ४३ ॥

द्वादशाह इति शेषः । उपसत्सु द्वादशाहे संभारयजूंषि व्याचष्ट इत्यापस्तम्बः॥४३॥

अनूपसदमग्निं चिनोति ॥ ४४ ॥

पूर्ववद्व्याख्येयम् ॥ ४४ ॥

द्व्यहमेकैका चितिः ॥ ४५ ॥

द्वयहं व्यहमेकैका चितिर्भवति ॥ ४५ ॥

चतुरहमुत्तमा ॥ ४६॥

चितिर्भवति ॥ ४६ ॥

आ त्रिरात्रं चतुस्तनानि व्रताति भवन्ति ॥ ४७ ॥

आडिति मर्यादा ।। ४७ ॥

एवं त्रिस्तनानि द्विस्तनानि एकस्तनानि ॥४८॥

चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति व्यहं व्यहं व्रतानि भवन्तीति शेषः ॥ १८ ॥

भूयो व्रतमिच्छन्दध्न एकꣳ स्रुवमभ्युन्नयेत ॥ ४९॥

य एषां व्रतमिच्छेदभिपूरयितुं दध्न एकं नुवमुन्नीय नापरमुन्नयेतेति ॥ ४९ ॥

एकविꣳशतिश्छदिसदः ॥ १६.१.५० ॥

एकविशस्तोमानां प्रतिष्ठेति (ले० सं०६-२-१.) त्रिवृदादीनां ज्योतिषां तत्रान्तर्भावात् प्रतिष्ठार्थं भवति । देवतातद्धितग्रहणात् 'इन्द्रस्य सदः' (ते सं० १-३. १) इति मन्त्रगता षष्ठी व्याख्यायत इत्येके । शाखान्तरीयं पदं ब्राह्मणं दर्शयतीत्यन्ये । छदिरधिनिदधाति ( तै० सं०६-१-३०) छादनार्थ कटमुपरि निदधाति । देवता बन्धेन हि सद ऐन्द्रम् । तस्मादिन्द्रस्य सदः सदनमित्युच्यते । इन्द्रस्य प्राधान्यात् ॥ ५० ॥

संतृण्णे अधिषवणफलके ॥ (ख०३) ॥५१॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने प्रथमः पटलः ॥

यस्मात्संतपणे हन तस्मादधिषवणफलके न संतृणत्ति विध्वा प्रोते न करोति । यदविषवणे न संतृगत्ति ( तै० सं० ६-२-११) इति ब्राह्मणम् । संतृण्णे अधिषवणाफलके भवत इति सूत्रे शेषः ॥ ५१ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां षोडशप्रश्ने प्रथमः पटलः समासः ॥ .